________________
सटीकः।
शाखवार्ता
तदत्र द्वितीयविकल्प एव न्याय्य इति दर्शयति॥७३॥ मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च । अहिंसादि च तहेतुरिति न्यायः सतां मतः॥४४॥
मुक्तिः- परमानन्दप्राप्तिः, कर्मक्षयादिष्टा- कर्मक्षयजन्याऽभिमता, स च-कर्मक्षयः, ज्ञानयोगफलम्- रत्नत्रयसाम्राज्यजन्यः, तहेतु:- तत्कारणं च, अहिंसादि-हिंसाविरतिपरिणामादि, इति- एपः, सतां जैनागमोपनिषद्वेदिनाम् , न्यायःसन्मार्गः, मतः- इष्टः । तदेवं संसारमोचकाऽऽगमाऽसारता प्रतिपादिता ॥ ४४ ॥
अथ यज्वनामागमाऽसारतां तद्वदिव प्रदर्शयतिएवं वेदविहितापि हिंसा पापाय तत्त्वतः । शास्त्रचोदितभावेपि वचनान्तरबाधनात्॥४५॥
एवम्- संसारमोचकाभिमतहिंसावत्, वेदविहितापि "श्वतं वायव्यमजमालभेत भूतिकामः" इत्यादिविधिनष्टसाधनत्वेन बोधितापि, हिंसा, तस्वतः-- युक्त्या विचार्यमाणा, पापाय भवति । विधिवोधितत्वे कथमेवं स्यात् , इत्यत्राहशास्त्रचोदितभावेऽपि- प्रकृतविधिबोधितेष्टसाधनताकत्वेऽपि, वचनान्तरवाधनात्- सामान्यतः प्रवृत्तेन निषेधविधिनाऽनिष्टसाधनत्वेन बोधनात् ॥४५॥
१ क. 'न्यं त'। २ उपनिषद्- रहस्यम् ।
॥ ७३॥
Jan Education
For Private
Personel Use Only
spww.jainelibrary.org