SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता दोपानिवारितत्वमेवोक्तं भावयति सटीकः। ॥७२॥ मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित्। जन्मादिरहितायत्तत्स एवात्र निरूप्यते॥३९॥ मुक्तिः कर्मक्षयादेव- जन्महेतुपुण्या पुण्यविलयत एवाऽसाधारणहेतोः, नाऽन्यतः कचिद् दानादेः, अभय-सुपात्रदा- 18 नादीनामपि व्यवहितहेतुत्वातः जन्मादिरहिता-जन्म-मरणायनाश्लिष्टा, यद्- यस्माद्धेतोः । तत्- तस्मात् कारणात्, स एव कर्मक्षय एव, अत्र प्रकृतस्थले, निरूप्यते ॥ ३९॥ किंहेतुकोऽयम् ?, इति पर्यनुयुज्यते8 हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा। अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु ? ॥४०॥ तथाहि- 'ननु' इत्याक्षेपे, वै-निश्चितम् , स कर्मक्षयो हिंसाधुत्कर्षसाध्यो वा स्यात्-हिंसोत्तरदुःखापनयनोत्कर्षसाध्यो वा स्यात् , तद्विपर्ययसाध्यो वा- अहिंसाद्युत्कर्षसाध्यो वा स्यात् , अन्यहेतुः- एतदुभयातिरिक्तहेतुर्वा स्यात् , अहेतुर्वा स्यात् ।। इति चत्वारः पक्षाः ॥ ४०॥ आद्य आहहिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः। कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः४१॥ ॥७२॥ PRODDERS Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy