________________
शास्त्रवार्ता
दोपानिवारितत्वमेवोक्तं भावयति
सटीकः। ॥७२॥ मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित्। जन्मादिरहितायत्तत्स एवात्र निरूप्यते॥३९॥
मुक्तिः कर्मक्षयादेव- जन्महेतुपुण्या पुण्यविलयत एवाऽसाधारणहेतोः, नाऽन्यतः कचिद् दानादेः, अभय-सुपात्रदा- 18 नादीनामपि व्यवहितहेतुत्वातः जन्मादिरहिता-जन्म-मरणायनाश्लिष्टा, यद्- यस्माद्धेतोः । तत्- तस्मात् कारणात्, स एव कर्मक्षय एव, अत्र प्रकृतस्थले, निरूप्यते ॥ ३९॥
किंहेतुकोऽयम् ?, इति पर्यनुयुज्यते8 हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा। अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु ? ॥४०॥
तथाहि- 'ननु' इत्याक्षेपे, वै-निश्चितम् , स कर्मक्षयो हिंसाधुत्कर्षसाध्यो वा स्यात्-हिंसोत्तरदुःखापनयनोत्कर्षसाध्यो वा स्यात् , तद्विपर्ययसाध्यो वा- अहिंसाद्युत्कर्षसाध्यो वा स्यात् , अन्यहेतुः- एतदुभयातिरिक्तहेतुर्वा स्यात् , अहेतुर्वा स्यात् ।। इति चत्वारः पक्षाः ॥ ४०॥
आद्य आहहिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः। कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः४१॥ ॥७२॥
PRODDERS
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org