________________
ople
आगमाद् न भिद्यते, श्रुतानुसारिमतेः श्रुनान्तर्भूतत्वात् । अत एव भव्या-ऽभव्यादिभावानां पूर्वम् , "तत्थ य अहेउवाओ भविया-ऽभवियादओ भावां" इति गाथाप्रतीकेनाऽहेतुवादविषयत्वमुक्त्वाऽपि
“भविओ सम्मईसण-नाण-चरित्त-पडिवत्तिसंपण्णो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवायर्स ॥१॥" इति गाथयाऽनन्तरमागमोपगृहीतहेतुप्रवृत्त्या हेतुवादविषयत्वमुक्तं भगवता सम्मतिकृता, इत्यवधेयम् ॥ २५ ॥
नन्वागमेनापि कथमयं नियमो बोधनीयः, पापादपि सुखदर्शनेन व्यभिचारनिश्चयात् ?, इत्यत आहअशुभादप्यनुष्ठानात्सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः२६॥
अशुभादप्यनुष्ठानात्- क्षुद्रदेवताविशेषोद्देशेन भूतवधाद्याचारादपि, या कचित् सौख्यप्राप्तिः पुत्रप्राप्त्यादिजन्या, सा विपाकविरसा- आयत्यहितानुबन्धिनी, तथाविधकर्मणः- प्राचीनपापानुवन्धिपुण्यस्य, फलम् । न चैवं तत्कर्माऽनपेक्षा स्यात् , पापजनकव्यापारमपेक्ष्यैव तस्योद्देश्यफलजनकत्वात् , तद्विपाकजनकतया तदपेक्षणात् । अत एव 'कचित्' इत्यनेन व्यभिचारमूचनात् तत्कर्मणस्तत्फलजनकत्वमपास्तम् । न चैहिकतत्तत्फलोद्देशेन तत्तत्कर्मविधानादङ्गादिवैकल्यप्रयुक्तो व्यभिचार इति न दोष इति वाच्यम् : साङ्गादपि पुत्रेष्टयादेः कचित् पुत्राद्यनुत्पाददर्शनात् । एतेन 'प्रतिबन्धकादृष्टध्वंस एवं पुढेष्टयादि
१ तत्र चाहेतुवादो भव्या-ऽभव्यादयो भावाः । २ सम्मतिसूत्रे गाथा १४० । ३ भव्यः सम्यग्दर्शन-ज्ञान-चारिन प्रतिपत्तिसंपनः । नियमात् कृतदुःखान्त इति लक्षणं हेतुवादस्य ॥१॥ ३ सम्मतिसूत्रे गाथा १४१ ।
Jan Education
For Private
Personal Use Only