SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ परक अत्राऽऽपाद्यविपर्ययप्रदर्शनेन शुद्धत्वमाहनचैतदृश्यते लोके दुःखबाहुल्यदर्शनात्। शुभात्सौख्यं ततःसिद्धमतोऽन्यच्चाप्यतोऽन्यतः॥ न चैतत्-- आपाद्यमानम् , लोके- जगति, दृश्यते । कुतः १, इत्याह-दुःखबाहुल्यदर्शनात्- दुःखस्य पुण्याऽसमानाधिPo: करणत्वदर्शनात् । इदमुपलक्षणं सुखे यावत्पापकर्तृवृत्तित्वाभावस्य । ततः शुभात्- पुण्यात् , सौख्यम् । अतः- सौख्यात् , अन्यद् दुःखं चापि, अतः-पुण्यात्, अन्यतः-- पापात् , सिद्धम् ।। २१ ।। नेदं स्वतन्त्रसाधनम् , किन्त्वापाततः प्रसङ्गाऽऽपादनम् , तच्च न साधकम् , इत्यन्येषां वार्तान्तरमाहअन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै। शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित्॥२२॥ . अन्ये पुनः श्राद्धाः- आगमे श्रद्धावन्तः, इदं- वक्ष्यमाणम् , बुवते । किम् ?, इत्याह-वै- निश्चितम् , शुभादेरेवo पुण्यादेरेव, सौख्यादि फलम् , इत्यागमेन गम्यते ; कचित्- कुत्रापि, अन्यतः- अन्येन मानेन, न गम्यते ॥ २२ ॥ कुतः?, इत्याहअतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् । छमस्थस्याविसंवादि मानमन्यद् न विद्यते॥२३॥ पायः- बाहुल्येन, एवंविधेषु- उक्तजातीयेषु, अतीन्द्रियेषु- ऐन्द्रियकक्षयोपशमाऽग्राह्येषु, भावेषु, यत्- यस्मात् कारणात् , Jan Education For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy