SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ शास्ववार्ता सटीकः। अन्यस्तु वादी, आह- इह-न्याये लोके च, हिंसादिभ्य एवाऽशुभादिके सिद्धेऽपि, शुभादरेव-पुण्यकर्मादेरेव, सौख्यादि भवति, न पापादेः, इति केन मानेन गम्यते ॥ १८॥ अत्र केषांचित् समाधानवातामाहअत्रापि त्रुवते केचित् सर्वथा युक्तिवादिनः।प्रतीतिगर्भया युक्त्या किलैतदवसीयते॥१९॥ ___ अत्रापि- उक्तपूर्वपक्षेऽपि, केचित् सर्वथा युक्तिवादिनः- आगमनिरपेक्षयुक्तिप्रणयिनः, ब्रुवते । किं ब्रुवते ?, इत्याहप्रतीतिगर्भया- अनुभवसहकृतया, युक्त्या- तर्केण, 'किल' इति सत्ये, एतत्-प्राक् पर्यनुयुक्तम्, अवसीयते- निश्चीयते ॥१९॥ तन्मतमेवाहतयाहु शुभात्सौख्यं तद्वाहुल्यप्रसङ्गतः।बहवः पापकर्माणो विरलाःशुभकारिणः॥२०॥ ते वादिन आहुर्यत- अशुभात्- पापकर्मणः, सौख्यं न भवति । कुतः ?, इत्याह- तद्बाहुल्यप्रसङ्गतः- सुखभूयस्त्वप्रसङ्गात् । इदमपि कुतः ?, इत्याह- पापकर्माणो हिंसादिकारिणः, बहवो व्याधादयः, शुभकारिणः-- हिंसादिनिवृत्ताः साधुप्रभृतयः, विरलाः- स्तोकाः। एवं च सुखं यदि पापजन्यं स्यात् , यावत्यापकतवृत्ति स्यात्ः दुःखं च यदि पुण्यजन्यं स्यात् , पुण्याऽसामानाधिकरणं न स्यात् , इति तर्कशरीरं बोध्यम् ॥२०॥ a॥६६॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy