________________
शास्त्रवार्ता -
11411
एतदेव दृष्टान्तेन द्रढयति
हिमस्यापि स्वभावोऽयं नियमाद्वह्निसंनिधौ । करोति दाहमित्येवं वहन्यादेः शीतता न किम् ? |
हिमस्याऽप्ययं स्वभावो यद् नियमात् - अवश्यं, वह्निसंनिधौ वह्निसमीप एव, दाहं करोति, सामीप्य एवाध्यस्कान्तवत्, नागदमनीवद् वा कार्यकारित्वात् । इति हेतोः, एवम् - हिमस्य दाहजनकत्ववत्, वयादेः शीतता न किं ? किं न स्वभावः १ ।। १५ ।।
अत्रोत्तरमाह
व्यवस्था भावतो ह्येवं या त्वबुद्धिरिहेदृशी । सा लोष्टादस्य यत्कार्य तत्त्वत्तस्तत्स्वभावतः॥
एवम् उक्तरीत्या व्यवस्थाऽभावतः - सम्यग्नियामकाभावात् हि निश्चितम् या इह विचारे, ईदृशी- स्वभावान्यथात्वकल्पनात्मिका, त्वबुद्धिः, सा लोष्टात् पाषाणात् त्वत्समीपस्थे तत्र त्वत्स्वभावसंक्रमात् । तथा, अस्य - लोष्टस्य, यत्कार्यम् - अभिघातादिकम्, तत् त्वत्तः सकाशात् लोष्टसमीपस्थस्य तव तत्स्वभावतः - लोष्टस्वभावात् ॥ १६ ॥
,
ततः किम् १, इत्याह
एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते । अस्तु चेत्को विवादो नो बुद्धिशून्येन सर्वथा ॥ १७॥
Jain Education International
For Private & Personal Use Only
सटीकः ।
।। ६५ ।।
www.jainelibrary.org