________________
समाधत्तेप्रतीत्या बाध्यते यो यत्स्वभावो न स युज्यते।वस्तुनः कल्प्यमानोऽपि वढ्यादेः शीततादिवत्।।
यद्- यस्मात् कारणात् , यः स्वभावः, प्रतीत्या-प्रमाणेन, बाध्यते स कल्प्यमानोऽपि- तत्स्वभावत्वेन वह्नयादेः Hशीततादिवज्जात्याऽऽपाद्यमानोऽपि, वस्तुनः स्वभावो न युज्यते- न सत्तर्कविषयो भवति । तथाच 'वह्नयादेयाष्णत्वादि
खभावः स्यात् , शीतत्वाद्यपि स्यात्' इतिवत् 'हिंसादेर्यद्यधर्मजनकत्वादिस्वभावः स्यात् , धर्मजनकत्वाद्यपि स्यात्' इति न | बाधकमिति भावः ॥१३॥
पर आहविह्नःशीतत्वमस्त्येव, तत्कार्य किं न दृश्यते ? दृश्यते हि हिमासन्ने, कथमित्थं स्वभावतः॥१४॥
बढेः शीतत्वमस्त्येव- स्वाभाविकमेव मृगतृष्णिकादिवत् । तत्राह- यदि भ्रमादुपलभ्यमानमपि शीतत्वं वह्निस्वभावः, तदा तत्कार्य- तत्सङ्गेन रोमाञ्चाविर्भावादि, किं न दृश्यते ? । पर आह-हि-निश्चितम् , हिमासन्ने वह्नौ, शीतकार्य रोमाचादि दृश्यते । तत्राचार्य आह- इत्यं कथम् ?- 'हिमासन्न एव वह्निः शीतकार्य जनयति, नान्यदा' इति कथम् । पर आहखभावतः, यथा दण्डादेश्चक्रादिसंयुक्तस्यैव कार्यजनकत्वस्वभावः, तथा वहेर्हिमासनस्यैव रोमाञ्चजनकत्वस्वभाव इत्यर्थः ॥१४॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org