SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥ ६४ BOOR शास्त्रवार्ता- जिज्ञासया तदुपपत्तेः। न चैवं खभावेऽपि प्रश्नापत्तिः, तत्र व्याघातेन शङ्काया एवाऽनुदयादिति ॥१०॥ सटीकः। उक्तमेवाऽङ्गीकारयतिसुदूरमपि गत्वेह विहितासूपपत्तिषु । कः स्वभावागमावन्ते शरणं न प्रपद्यते ? ॥११॥ इह-शास्त्रे, सुदूरमपि गत्वा- बहून्यपि प्रमाणानि परिगृह्य, उपपत्तिषु-मूक्ष्मयुक्तिपु, विहितासु-प्रकटीकृतासु, को। वादी, अन्ते-बाधकतर्कोपस्थितौ, स्वभावा-ऽऽगमौ शरणं न प्रपद्यते ?- स्वपक्षसाधनार्थ बलवत्वेन नाङ्गीकुरुते ?- सर्व एव तथा प्रपद्यत इत्यर्थः । बौद्धनाऽहेतुकस्य कार्यस्य स्वभावेन कादाचित्कत्वसमर्थनात् , मीमांसकेन च यागीयहिंसायामधर्मजनकत्वाभावे 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिवेदवाक्यस्यैव प्रमाणत्वेनाऽऽश्रयणादिति ॥११॥ परः पर्यनुयुङ्क्तेप्रतिपक्षस्वभावेन प्रतिपक्षागमेन च । बाधितत्वात्कथं ह्येतौ शरणं युक्तिवादिनाम् ? ॥१२॥ प्रतिपक्षस्वभावेन- उक्तविपरीतस्वभावेन, प्रतिपक्षागमेन-उक्तविपरीतागमैन च बाधितत्वात , हि-निश्चितम् , एतौउक्तखभावा-ऽऽगमौ, युक्तिवादिना- युक्तिप्रधानवादिनाम् , न तु श्रद्धामात्रवताम् ; कथं शरणम् ?- कथमर्थसिद्धिक्षमौ ?- न ॥६४ ॥ A कथञ्चिदित्यर्थः ॥ १२॥ COM Inin Education Inte For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy