________________
AMICROHDI सासाराम AAAA
पराभिप्रायमाहयदि नाम कचिद् दृष्टः संवादोऽन्यत्र वस्तुनि। तद्भावस्तस्य तत्त्वं वा कथं समवसीयते?॥४॥
यदि नाम कचित्- चन्द्रोपरागादावर्थे, संवादो दृष्टः; तदा तदभिधायकवाक्यस्य प्रामाण्यं सिध्यतु । अन्यत्रपापादौ वस्तुनि, तद्भावः-संवादभावः, तस्य पापाद्यभिधायकवाक्यस्य, तत्त्वं वा- प्रमाणत्वं वा, कथं समवसीयते । । प्रामाण्यव्याप्यसंवादित्वग्रहाभावात् पापाद्यभिधायकवाक्ये प्रामाण्यनिश्चयो दुर्घट इति समुदायार्थः॥ ४ ॥
अत्र समाधानमाहआगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना । सुवृद्धसंप्रदायेन तथा पापक्षयेण च ॥५॥
आगमैकत्वतः- दृष्टा-ऽदृष्टसंवायागमयोरेकत्वात् , 'तस्य तथात्वं समवसीयते' इति योजना; संवादित्ववत् संवादिजातीयत्वस्यापि प्रामाण्यव्याप्यत्वात् । अत एव जलादिज्ञाने दृष्टसंवादजातीयत्वेने प्रागेव प्रामाण्यनिश्चयाद् निष्कम्पा प्रत्तिर्घटत इति भावः । आगमैकत्वमेव कथम् ?, इत्याह- तच्च- आगमैकत्वं च, वाक्यादेः- वाक्य-पदगाम्भीर्यादेः, तुल्यतादिना समवसीयते । नन्विदमयुक्तम् , आगमानुकारेण पठ्यमानेऽन्यत्रापि तत्तुल्यतासत्वात् , अनन्तार्थत्वादेश्व दुर्ग्रहत्वात् । इत्यत
१ ख. ग. घ. च. 'क्यप्रा'। २ पापाद्यभिधायकवाक्यस्य । ३ तथात्वं-प्रमाणत्वम् । ४ ख. ग. घ. च. 'न प्रामा' ।
BreeToTOO
JainEducation ima
For Private
Personel Use Only