________________
एवकारफलमेवाहलोकायतमतं प्राज्ञैर्जेयं पापौघकारणम् । इत्थं तत्त्वविलोमं यत्तद् न ज्ञानविवर्धनम् ॥११॥
लोकायतमतं- नास्तिकदर्शनम् , प्राज्ञैः- सूक्ष्मेक्षिभिः, पापौघस्य विष्टकर्मसमूहस्य, कारणं ज्ञेयम् । कुतः ?, इत्याहHo यत्- यस्मादेतोः, इत्थम्- उक्तप्रकारेण, तत्त्वविलोमं- यथार्थपदार्थज्ञानप्रतिकूलम् , तथा, अज्ञानविवर्धनम्- क्लिष्टवासना
संततिहेतुः ॥११॥ ____अत्र द्रव्यासत्यत्वमपि नास्ति, इति परोक्तैतदुत्पत्तिप्रकारदूषणच्छलेनाहइन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः। अदोऽपि युक्तिशून्यं यत्नत्थमिन्द्रःप्रतार्यते ॥११॥
इन्द्रप्रतारणाय-वृत्रदानवव्यापादनार्थ हिंसादिभीतस्येन्द्रस्य धर्माद्यभावभ्रममाधाय लोकसुखार्थ प्रेरणाय, इदंलोकायतमतम् , 'किल' इति सत्ये, बृहस्पतिः- सुरगुरुः, चक्रे । अदोऽपि- एतदपि वचनम् , युक्तिशून्यम्- अविचारितरमणीयम् । कुतः१, इत्याह- यत्- यस्मात् , इत्थम्- अनेन बृहस्पत्युक्तमकारण, इन्द्रो न प्रतार्यते, दिव्यदृष्टित्वात् तस्यति भावः ॥१११॥
उपसंहरबाह
Saloeone
O OR
ete
स्टार
B
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org