________________
शास्त्रवार्ता- तस्माद्दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम्। पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥११२॥ सटीकः । ॥५९॥
तस्मात्- सर्वथैवाऽसत्यत्वात् , दुष्टाशयकर-परलोकाद्यभावसाधनेन विषयेच्छामात्रपर्यवसायिचित्ताध्यवसायनिवन्धनम् । तथा, क्लिष्टसत्त्वैरचिन्तिताऽऽमुष्मिकाऽपायरैहिकसुख एवाऽत्यन्तं गृद्धैर्विचिन्तितम्- खेच्छया प्रकटीकृतम् । अत एव पापश्रुतम्- श्रूयमाणमप्यनुपङ्गतः पापनिबन्धनं, धीरैः- ज्ञानवृद्धैः, नास्तिकदर्शनं सदा वर्ण्य- ज्ञात्वा परिहरणीयम् ;न त्वत्राग्रे वक्ष्यमाणेषु वार्तान्तरेष्विव द्रव्यासत्यत्वाशङ्कापि विधेया, अन्यथा तामेव च्छलमुपलभ्य प्रकृतिदुष्टा विषयपिपासापिशाची छलयेदिति भावः ॥११२ ॥
युक्तिर्मुक्तिमसरहरणी नास्ति का नास्तिकानां
सर्वा गर्वात् किमु न दलिता सा नयैरास्तिकानाम् । ध्वस्तालोका किमु न जगति ध्वान्तधारा बत स्यात्
किं नोच्छेत्री रविकरततिर्दुःसहोदेति तस्याः ॥१॥ वार्तामिमामत्र निशम्य सम्यक् त्यक्त्वा रसं नास्तिकदर्शनेषु । ऐकान्तिका-ऽऽत्यन्तिकशर्महेतुं श्रयन्तु वादं परमार्हतानाम् ॥२॥
॥ ५९॥ १ अपायो दुःखम् । २ दन्यासत्यत्वाशङ्काम् ।
PIONSशाखाका
Jan Education Intel
For Private Personel Use Only