________________
शास्त्रवार्ता
।। ५८ ।।।
• हेतवोऽस्य समाख्याताः पूर्व हिंसानृतादयः। तद्वान् संयुज्यते तेन विचित्रफलदायिना ॥ १०८॥
कीर्तिताः । समानप्रवृत्तिनिमित्तकत्वघटितपर्यायत्वं तु न सर्वत्रेति बोध्यम् ॥ १०७ ॥ कथमनेनाऽऽत्मा संयुज्यते १, इत्याह
Jain Education Inter
अस्य कर्मणः, पूर्व- “हिंसानृतादयः पञ्च" इत्यादिनिरूपणकाले, हिंसा ऽनृतादयो हेतवः समाख्याताः तद्वान् तत्क्रियाध्यवसायपरिणतः, विचित्रफलदायिना तेन कर्मणा, संयुज्यते- अन्योन्यसंबन्धेन बध्यते ॥ १०८ ॥
उक्तेषु वादेषु कः श्रेयान् १, इति विवेचयति -
नेवं दृष्टेष्टबाधा यत्सिद्धिश्चास्याऽनिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते ॥ १०९ ॥
एवम्– आत्मनः कर्मसंयोगे स्वीक्रियमाणे, न दृष्टेष्टबाधा - अमूर्तस्यापि मूर्तेन सहाऽऽकाशादौ संयोगस्य दर्शनात्, अमूर्तस्यापि ज्ञानस्य ब्राह्मी-घृतोपभोग-मद्यपानादिनाऽनुग्रहो-पघातयोरिष्टत्वाच्च; सिद्धिश्वाऽस्य- कर्मणः, उक्तदिशाऽनिवारिताप्रतितर्कावाधितमसरा । तत् तस्मात् कारणात् एनमेव प्रकृतवादमेव, विद्वांसः - मध्यस्थगीतार्थाः, तत्त्ववादं - प्रामाणिकाभ्युपगमं प्रचक्षते ॥ १०९ ॥
१ प्रकृतस्तबके श्लो० ४ ।
For Private & Personal Use Only
सटीकः ।
।। ५८ ।।
ww.jainelibrary.org