SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तस्मात् तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च।अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम् ॥ ___ तस्मात्- उक्तहेतोः, तत्- नरादिवैचित्र्यप्रयोजकम्, आत्मनः सकाशात, भिन्न-पृथग द्रव्यभूतं न त्वात्मगुणरूपम् , सत्- पारमार्थिकं न तु कल्पनोपारूढम् , चित्रं- नानास्वभावं न त्वेकजातीयम् , आत्मयोगि- आत्मप्रदेशेषु क्षीर-नीरन्यायेनाऽनुप्रविष्टं, न त्वात्मनः कूटस्थात् पृथगेव विवर्तमानम् , सर्पकञ्चुकवदुपर्येव वा वर्तमानम् । चः समुच्चये । तेन प्रवाहतोऽनादित्वादि समुच्चीयते । तस्य आत्मनः, शक्त्यादेः पराभिमतशक्त्यादिपक्षस्य साधकं निर्वाहकम् , अदृष्टं-कर्म, अवगन्तव्यं-मूक्ष्मदृशा पर्यालोचनीयम् । अत्रोच्छ्रङ्खला नैयायिकाः- 'अस्तु तत्तत्क्रियाध्वंस एव व्यापारः, किमपूर्वेण । न चैवं क्रियायाः प्रतिबन्धकत्वव्यवहारापत्तिः, संसर्गाभावत्वादिना कारणीभूताऽभावप्रतियोगित्वेनैव तद्व्यवहारात् । न चैवं संस्कारोऽप्युच्छिद्येत , अनुभवध्वंसेनैवोपपत्तेः, उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनाऽनतिप्रसङ्गादिति वाच्यम् । इष्टत्वात् । न चैवं प्रायश्चितितादिकर्मणोऽपि फलापत्तिः, प्रायश्चित्ताद्यभाववत्कर्मत्वेन कारणत्वात् । न चैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृते प्रतियोगिनि तत्प्रायश्चित्तस्य निवेशे दत्तफलादपि फलं न स्यात् , अनिवेशे चादत्तफलादपि फलं स्यादिति वाच्यम् । अदत्तफलनिष्ठोद्देश्यतया तदभावस्य वाच्यत्वात् । एतेन 'प्रायश्चित्तं न नरकादिप्रतिबन्धकम् , आशुविनाशित्वेन तदुत्पत्यवारकत्वात् । नापि तद्ध्वंसा, प्रायश्चित्तान १ तदा नरकादिपरामर्शः । POORमटर For Private Personal Use Only Jain Education intestinal HEEww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy