SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तत्वात् , 'उपपाद्यमानायाम्' इति शेषः, हि निश्चितम् , एवम्- 'अहं जाने' इत्याद्युल्लेखेन, सदैव सुषुप्त्यादावपि, अग्रहणम्अपतिसंधानम् , कर्मदोषतः- तथापतिबन्धकज्ञानावरणसाम्राज्यात् , ज्ञेयम् । नन्वेवं त्यज्यतां स्वप्रकाशाऽऽग्रहः, इन्द्रियाघभावादेव तदाऽग्रहणोपपत्तेः । न च सुषुप्त्यनुकूलमनःक्रिययाऽऽत्म-मनःसंयोगनाशकाले उत्पन्नेन सुषुप्तिसमकालोत्पत्तिकमनोयोगसहकृतेन परामर्शेन सुषुप्तिद्वितीयक्षणेऽनुमित्युत्पत्तिरिति वाच्यम् । तत्काले परामर्शोत्पत्ती मानाभावात् , तत्सामग्रीभूतव्याप्तिस्मृत्यादेः फलैककल्प्यत्वात् । अथ तत्काले आत्मादिमानसोत्पत्तिः । न च विशेषगुणोपधानेनैवाऽऽत्मनो भानमिति वाच्यम् : सविषयकप्रकारकात्ममानसत्वस्य मनोयोगादिजन्यतावच्छेदकत्वे गौर| वात् । न च त्वङ्-मनोयोगाभावात् तदनापत्तिः, तेस्य जन्यज्ञानत्वावच्छिन्नेऽहेतुत्वात् , अन्यथा रासनायुत्पत्तिकाले त्वाचोत्पत्तेः। o मानसत्वावच्छिन्नं प्रति तद्धेतुत्वे च त्वाचत्वावच्छिन्नं प्रति पृथकारणत्वे गौरवादिति चेत् । न, सुषुप्तौ जीवनयोनियत्नानभ्युपगमेन विजातीयमनःसंयोगस्यैवाऽभावात् । न च त्वविक्रयया त्वङ्-मनःसंयोगनाशे पुरीतक्रियया पुरीतद्-मनःसंयोगरूपसुषुप्त्युत्पत्ती प्राक्तनाऽऽत्म-मनःसंयोगनाशाभावात् तदा ज्ञानोत्पत्यापत्तिरिति वाच्यम् ; सर्वत्र मनःक्रिययैव सुषुप्तिस्वीकारात् । तदुक्तम्'यदा मनस्त्वचं परिहत्य' इत्यादिः इति चेत् । न, चेष्टाहेतुजीवनयोनियनस्य तदाऽवश्यं सत्वात् , नाड्यादिक्रिययाऽपि सुषुप्तिसंभवात 'यदा मनः' इत्याद्यभिधानस्य प्रायिकत्वात् , मनोयोगनिष्ठवेजात्यावच्छिबहेतोरदृष्टातिरिक्तस्याऽदर्शनात , रसना-मन:संयोगदशायां त्वङ्-मनःसंयोगस्याऽप्यावश्यकत्वात् । तदा त्वाचप्रतिबन्धकस्याऽरष्टस्य स्वीकारे चाक्षुषादिसामग्रीकाले मान १ ख, ग, घ, च. 'गात् तदभावाना' । २ त्वङ् मनोयोगस्य । For Private Personal Use Only Shww.jainelibrary.org Jain Education
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy