SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सटीकः । FOR शास्त्रवातोन याकारोपपत्तिरिति चेत् । कथं तहकारवासना दानादिवासनाप्रबोधनियतकालीनप्रबोधा, न तु नीलादिवासना ? इति वाच्यम् । स्वभावादिति चेत् । न, तथा सति तेन वासनाया अप्यन्यथासिद्धेः । तत्कालस्य नीलादिवासनाऽनुरोधकत्वादिति ॥४९॥ चेत् । न, तत्काल एवाऽन्येषां तदुदोधात् । तदीयतद्वासनोद्बोधे तत्कालो न हेतुरिति चेत् । गतं तर्हि वासनया, तत्कालेनैव तदाकारप्रतिनियमात् । तस्मात् तत्तदर्थसंनिधानेनैव क्षयोपशमरूपा तत्तज्ज्ञानजननी वासना प्रबोध्यते; इत्यहङ्कारस्वार्थविषयत्वमकामेनापि प्रतिपत्तव्यम् । एतेन 'अहंत्वाद्याकारस्याऽप्यलीकत्वमेव, एकस्य विज्ञानस्य नानाकारभेदायोगात् । तदुक्तम् "किं स्यात् सा चित्रकस्यां न स्यात् तस्यां मतावपि । यदीयं स्वयमर्थानां रोचते तत्र के वयम् ॥१॥" इति माध्यमिकोक्तमप्यपास्तम् , स्वरूपानुभवलक्षणाऽयक्रियया ज्ञानस्येव तदाकारस्य, अर्थचित्रताधीनाया ज्ञानचित्रतायाश्च सिद्धेरिति । अधिकमग्रे विवेचयिष्यते ॥ ८५॥ ननु यद्येवं स्वतः प्रकाश एवाऽऽत्मा, तदा सदा किं न कर्तृ-क्रियाभावेन प्रकाशते ?, इत्यत आहआत्मनात्मग्रह तस्य तत्स्वभावत्वयोगतः। सदैवाग्रहणं ह्येवं विजेयं कर्मदोषतः॥६॥ आत्मना-ज्ञानेन, आत्मनो ज्ञातुर्ग्रहणे-ज्ञप्तिक्रियायां, तस्य-आत्मनः, सत्स्वभावत्वयोगतः- तादृशज्ञानजननशक्तिसमन्वि१ स्वभावाङ्गीकारे । २ गतं सूतम् , अलमिति यावत् । ३ ख. ग. च, 'दीदं ख' । ॥४९॥ Jain Educatan Omwww.jainelibrary.org For Private & Personal Use Only ona
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy