________________
COLORIORARPAPPAPA
राजसमपरा
बोधः खार्थावबोधक्षम इह निहताऽज्ञानदोषेण दृष्ट
स्तस्मादस्माकमन्तर्विरचयति चमत्कारसारं विलासम् । येषामेषाऽपि वाणी मनसि न रमते स्वाऽऽग्रहग्रस्ततचा
___ssलोका लोकास्त एते प्रकृतिशठधियो हन्त ! हन्ताऽनुकम्प्याः ॥१॥ ८४ ॥ नन्वयमहंप्रत्ययो नाऽऽत्मनि साक्षी, नीलादेरिवाऽहंकारस्याऽपि बुद्धिविशेषाकारत्वात् , नीलादि-संविदोविवेकादर्शनेन भेदासिद्धः कर्मतया भानस्य पूर्वपूर्वभ्रान्तिनिमित्तकत्वात् , बायार्थ विनापि तदाकारस्य॑ रजतादिभ्रम एव दर्शनात् प्रागनुपलम्भेनाऽर्थाभावसिद्धेः, परोपलम्भे मानाभावात् । भावेऽपि स्व-परदृष्टनीलयोः स्व-परसुखादिवदेकत्वासिद्धः कचिदेव किश्चिदाकारनियमस्य च स्वमावस्थायामिव जागरावस्थायामपि नियतवासनामबोधेन संवेदननियमादुपपत्तेः, इत्याशङ्कायामाहन च बुद्धिविशेषोऽयमहंकारः प्रकल्प्यते। दानादिवुद्धिकालेऽपि तथाहंकारवेदनात् ॥८॥
न चायं- प्रकृतबुद्धिविषयोऽहङ्कारः, बुद्धिविशेषः- अर्थविनिर्मुक्तताहग्बुद्ध्याकाररूपः प्रकल्प्यते । कुतः १, इत्याहदानादिबुद्धिकालेऽपि तथा- 'अहं ददामि' इत्यादिप्रतिनियतोल्लेखेन, अहङ्कारवेदनात्- 'अहम्' इत्यनुभवात् : वासनाप्रभवत्वेPosन्यवासनाया अन्याकाराऽजनकत्वेन दानादिवासनाया अहंकारबुद्ध्यनुपपत्तेरित्याशयः । ननु युगपदुभयवासनाप्रबोधादुभ
१ख. ग. घ. च. 'स्य जनादि' । २ ख, ग, घ, च. 'पः परिक',
For Private Personal Use Only
2X5ww.jainelibrary.org
Jain Education Interational