________________
शास्त्रवार्ता-
सटीकः।
॥४५॥
न्यजन्यप्रत्यक्षविषये व्यभिचारवारणायाऽनागतत्वस्थानेऽजनकत्वस्य निवेशावश्यकत्वे प्रत्यासत्यादिभागमपहायाऽजनकविष- यसाक्षात्कारान्यप्रत्यक्षविषयताया एव प्रत्यक्षजनकत्वव्याप्यत्वकल्पने स्वस्याजनकत्वेन स्वविषयतायां जनकत्वस्याऽनियामकत्वेन स्वविषयता न बाधिता' इत्युक्तावपि न क्षतिः । किञ्च, लौकिकविषयत्वेन लाघवादिन्द्रिययोग्यत्वाज्ज्ञानस्य परिशेषाद् मनोग्राह्यत्वसिद्धौ न स्वप्रकाशत्वम् । किञ्च, एवमनुमित्यादौ सांकर्यात् प्रत्यक्षत्वं जातिन स्यात् । न च स्वविषयत्वे ज्ञानानपेक्षत्वं तत्त्वम् , न तु जातिरिति वाच्यम् ; एकत्र ज्ञानापेक्षा-ऽनपेक्षयोर्विरोधात् । न च भ्रमे धर्मविषयकत्व-धर्मिविषयकत्वावच्छेदभेदेन दोषापेक्षा-ऽनपेक्षावदनुमित्यादावपि बयादिविषयकत्व-स्वविषयकत्वावच्छेदभेदेन ज्ञानापेक्षा-ऽनपेक्षोपपत्तिरिति वाच्यम् । दोषापेक्षे भ्रमे तैदनपेक्षाऽनभ्युपगमात , धयंशे स्वभावादेवाऽभ्रमत्वात् ।
किञ्च, ज्ञानजन्यतानवच्छेदकं यत्किश्चिजन्यतावच्छेदकं यद्विषयत्वं, तदवच्छेदेन तस्य प्रत्यक्षत्वम् , इति स्वविषयत्वांशे | न तथात्वम् , ज्ञानसामग्रथा ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् , विशेषसामग्रयां च तस्याऽतिप्रसक्ततयैवाऽनवच्छेदकत्वात् । न च वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वम् , नो चेत्, या वित्तिर्न वेद्यते तदधीनसत्त्वस्य विषयपर्यन्तस्याऽसत्त्वं स्यादिति वाच्यम् । सर्वासां वित्तीनां ज्ञानज्ञानत्वेनाऽवश्यवेद्यत्वात् । परप्रकाशेऽनवस्थानात् स्वप्रकाशसिद्धिरित्यपि न युक्तम् , स्वप्रकाशत्वस्याऽपि परिशेषानुमेयतया तदनुमितिवप्रकाशताया अप्यनुमानान्तरलभ्यतयाऽनवस्थासाम्यात्, विषयान्तरसंचारादिना प्रतिबन्धेन तद्भङ्गस्याऽप्युभयत्र साम्यात् । इत्यत आह
१ प्रत्यक्षत्वम् । २ तस्य दोषस्य । ३ क, 'तद्वन्धस्या' ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org