SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ PPRPOORIORRIOR तईि प्रत्यक्षस्यापि चक्षुरादेरपि, तत्सद्भावाऽविशेषतो भ्रमजनकत्वाविशेषात् , तत् प्रमाणत्वं त्याज्यम् । अथ प्रत्यक्षाभासं द्विचन्द्रादिप्रत्यक्षं, व्यभिचारि विसंवादिव्यवहारजनकम् , अन्यत् सत्यघटादिप्रत्यक्षभिन्न, तत् साधु प्रारूपं, न । तथा च न भ्रमाजनकत्वलक्षणं प्रामाण्यमभिमतं, किन्तु प्रमाजनकत्वम् । तच्च घटादिप्रमाजननादक्षतमित्याशय इति चेत् ॥ ८१ ॥ अहंप्रत्ययपक्षेपि ननु सर्वमिदं समम्। अतस्तद्वदसौ मुख्यः सम्यक्प्रत्यक्षमिष्यताम् ॥८॥ 'ननु' इत्याक्षेपे, इदं सर्व-प्राक्प्रकटितमाकूतम् , अहंप्रत्ययपक्षेऽपि समम् , असत्याप्रत्ययपरित्यागेन सत्याहंप्रत्ययमादाय प्रमाणत्वाविरोधात् , दुष्टा-ऽदुष्टकारणजन्यत्वेन प्रत्ययद्वैविध्यात् । अतः प्रमाणग्राह्यत्वाद् नाऽलीकत्वमात्मनः, किन्तु पारमार्थिकत्वमिति व्यञ्जयति । अत उक्तसाम्यात् , तद्वत सत्यघटप्रत्ययवत् , असौं- 'अहं जाने' इत्यादिप्रत्ययः, मुख्यः सब्यवहारजनकः, सम्यमत्यक्षं प्रत्यक्षप्रमाणरूपः, इष्यताम्- अङ्गीक्रियताम् ॥ ८२॥ ननु 'अहं जाने' इत्यादिप्रत्ययस्य न भ्रान्तत्वम् , 'अहं गुरुः' इति प्रत्ययस्य च भ्रान्तत्वम् , इत्यत्र किं विनिगमकम् ?, इत्यत आह गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात्।भ्रान्तताभिमतस्यैवास्य युक्ता नेतरस्य तु ॥८३॥ मामला १ ख, ग, घ. च. 'माणरू' । २ क. 'मारू' । ३ मूलपुस्तके 'स्यैव सा यु' इति पाठः । Jain Education L a For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy