SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवार्ता- ॥४३॥ य॑भिचाराद् नार्थाभावसाधकत्वम् । अथ संनिकृष्टेऽधिकरणे पुत्रायत्यन्ताभावग्रहेऽपि तद्ध्वंसाग्रहाद् न शोक इति चेत् । तथापि पुत्राद्युपलम्भहेतुचक्षुराद्यनुपलम्भेन तदभावात् पुत्राद्यनुपलम्भेन परावृत्तस्य तस्य मूढता स्यात् । तदिदमुक्तम्- "खगृहाद् निर्गतो भूयो न तदाऽऽगन्तुमर्हति" इति । अथ चक्षुरादिसंभावनाद् न तदनुपलब्ध्या तदभावसिद्धिरिति चेत् । तर्यात्मनोऽपि संभावनासत्वाद् न तदनुपलब्ध्या तदभावसिद्धिरिति परिभावनीयम् ॥ ७९ ॥ उक्तप्रत्ययो न प्रमा, इत्याशङ्कतेभ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मतः। व्यभिचारित्वतो नास्यगमकत्वमथोच्यते॥८॥ 'अहं गुरुः' इत्येष प्रत्ययो भ्रान्तः, गुरुत्वानाश्रयेऽहत्ववत्यात्मनि गुरुत्वावगाहनात् । यद्यपि घटस्येव कदाचिद् भ्रमविषयत्वेऽप्यात्मनो नानुपपत्तिः, तथापि तत्पत्ययाभावे प्रमाणाग्राह्यत्वादसत्ख्यातिग्राह्यत्वेनालीकत्वमस्येत्यभिमानः । तत्रोच्यते- सत्यम् , उक्तमत्ययो भ्रान्त एवं तु पुनः, असौ प्रारूपोऽहंप्रत्ययः, अन्यः- 'अहं गुरुः' इत्याद्यतिरिक्तः 'अहं जाने, अहं सुखी' इत्यादिरूपः, मतोऽङ्गीकृतः। अथाऽस्य- अहंप्रत्ययजनकोपयोगस्य, व्यभिचारित्वतो भ्रमजनकत्वात् , गमकत्वं प्रमाणत्वं नेति । उच्यते ॥ ८॥ प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः। प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि नसाधु तत्॥८ १ क. 'नासत्त्वाद्' । २ क. 'प्रमाभा' । ३ ख. ग. घ. 'व पु' । ४ ख. ग. प. च. 'माणरू' । Sreek ॥४३॥ JainEducation ints For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy