SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ शरीरधर्मानुविधायित्वात् , युवशरीरे तथादर्शनात् , अनुगतकार्मणशरीरसिद्ध्या तज्जन्यभोगाश्रयस्य परलोकित्वसिद्धेः । न च घटे घटजन्यत्वस्येव शरीरे शरीरजन्यत्वस्यापि न नियम इति वाच्यम् , आत्मनः क्रियावत्वेन चेष्टारूपतक्रियानियामकशरीरत्वस्याऽऽद्यशरीरहेतुकर्माण स्वीकारादिति ॥ ७८ ॥ ____ अत्राह परःसतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात्॥७९॥ सतो भावरूपस्याऽऽत्मनः सतः, घटस्येव प्रत्यक्षेण दर्शनं किं न भवति ?, तथा चाऽनुपलब्ध्याऽभाव एव तस्येत्याशयः । तत्राऽनुपलब्धिरेव नास्तीति समाधत्ते- स्पष्टं साक्षात् , अहंप्रत्ययस्य वेदनात्- अनुभवसिद्धत्वात् , अस्त्येव दर्शनम् । न चेदं न प्रत्यक्षमिति वाच्यम् , व्याप्त्यादिप्रतिसंधानविरहेऽपि जायमानत्वात् , आत्मत्वविशिष्टस्याऽयोग्यत्वे साध्या प्रसिद्ध्याऽनुमानासंभवाच्च । एतेन 'तत्राऽऽत्मा तावत् प्रत्यक्षतो न गृह्यते' इति न्यायभाष्योक्तमप्यपास्तम् । ननु यद्येवमात्मा प्रत्यक्षः, कथं तर्हि तत्र शरीराभेदबुद्धिः, धर्मिस्वरूपस्य शरीरभेदस्याऽपि ग्रहात ?, इति चेत् । न धर्म्यम्, तद्भावेन तद्ग्रहेऽपि शरीरभेदप्रकारकग्रहाभावात् तदभेदबुद्ध्युपपत्तेः; इति नानुपलब्ध्याऽऽत्माभावनिश्चयः । न च चक्षुराद्यनुपलब्ध्या तदभावः, वाय्वादेरप्यभावप्रसङ्गात् । न चाऽनुपलब्धिमात्रस्यार्थाभावसाधकत्वम् , अन्यथा खगृहाद् निर्गतो वराकचार्वाको न गृहमासादयेत् , पुत्रादिभिस्तददृष्ट्या तदभावसिद्धेः, प्रत्युत पुत्र-धनाद्यभावावधारणाच्छोकविकलो बहु विक्रोशेत् । तदा पुत्रादिसचे चाऽनुपलब्धे Jain Education Intervie For Private Personal Use Only TAsiww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy