________________
सटीकः।
शास्त्रवाता- बाधधीकाले संयोगादिना घटाभावादेः 'न' इत्याकारकप्रत्यक्षापत्तिः, तदापि प्रतियोगितासंबन्धावच्छिन्नप्रतियोगितया घटस्य ॥३९॥
प्रकारतया भाने बाधकाभावात् , घटत्वाद्यवच्छिन्नप्रकारत्वा-ऽन्यप्रकारत्वानिरूपिताऽभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वाच; अन्यथा घटाद्यभावस्य पटाद्यभावत्वादिना ग्रहे व्यभिचारापत्तेः इत्थं चाभावांशे निर्विकल्पकं, 'अभावः' इत्याकारकप्रत्यक्षं च न जायते, निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तेदृशप्रत्यक्षस्य यत्किश्चित्पतियोगिज्ञानेऽसंभवात् , यावत्पतियोगिज्ञानस्य चाऽसंभवात् ; अभावत्वांशे निर्विकल्पकं स्वभावांश यत्किश्चित्प्रतियोगिविशिष्टविषयत्वात् यत्किञ्चित्प्रतियोगिधीसाध्यमेवेति नानुपपत्तिः, इदंत्वेन तमःप्रत्यक्षं त्वनुपपन्नम् , अभावांशे निर्विकल्पकवद् यावत्पतियोगिधीकार्यतावच्छेदकाक्रातत्वात् , इति वाच्यम् । केवलाभावत्वनिर्विकल्पकापत्तेः, अभावस्याऽखण्डत्वात् । अन्यथाऽभावविशिष्टबुद्धावपि तनिर्विकल्पकायोगात् । किश्च, 'घट-पटौ न' इत्यादिप्रत्यक्षं घटज्ञान-पटज्ञानादिकार्यतावच्छेदकानाक्रान्ततया तद्विरहेऽपि स्यात् , तत्र घटत्वपटत्व-द्वित्वानां प्रकारतावच्छेदकत्वेऽपि नीलघटाद्यभावप्रत्यक्षे व्यभिचारवारणाय 'घटत्वाद्यवच्छिन्न-' इत्यस्य घटत्वादिपर्या| सावच्छेदकताकत्वार्थत्वेनैतदोषानुद्धारात् । तस्माद् घटत्वादिप्रकारकप्रत्यक्षस्य लाघवात् , घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वमेव कार्यतावच्छेदकम् , शुद्धाभावप्रत्यक्षं तु प्रतियोगितासंबन्धावच्छिन्नप्रकारतानिरूपिताऽभावविषयताकप्रत्यक्ष एव विशेषणताया हेतुत्वाद् न भवतीति युक्तम् , कोटिप्रतियोगिज्ञानहेतुत्वाऽकल्पने लाघवात् । न च 'अभावो न घटीयः' | इति प्रत्यक्षे व्यभिचारः, तत्रापि प्रतियोगितासंबन्धावच्छिन्न (प्रतियोगितासंबन्धावच्छिन्न प्रकारतानिरूपिताभावविषयताकत्वस्याऽक्षतत्वात् । यदि चैवमपि प्रतियोगितामात्रेण 'द्रव्यं नास्ति, मेयं नास्ति' इत्यादेरापत्तिः, तदा प्रकारीभूतकिश्चिद्ध
Jain Education Int
a
For Private & Personel Use Only
viww.jainelibrary.org