SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ILIPPASPSS OTOS शास्त्रवातो सटीकः । ॥ ३८॥ रम्यापार सुवर्णभिन्नं यत् तेजस्तद्भिनद्रव्यचाक्षुषे तथा हेतुता वाच्या; तथा च लाघवात् तमोऽन्यद्रव्यचाक्षुषं प्रति तमसः प्रतिबन्धकत्व- मेव न्याय्यम् , मह-दुद्भूता-ऽनभिभूतरूपवदालोकत्वापेक्षया तमोऽभावत्वेन हेतुत्वे लाघवाच्च । किञ्च, एवं तमसोऽभावत्वे तेजोज्ञानं विना ज्ञानं न स्यात् , अभावज्ञाने प्रतियोगिज्ञानस्याऽन्वय-व्यतिरेकाभ्यां हेतुत्वावधारणात् । अथाऽवेष्टापत्तिः, आलोकं जानतामेव तमःप्रत्यक्षस्वीकारात् ; तदाहुराचार्याः- "गिरिदरीविवरवर्तिनो यदि योगिनो न ते तिमिरावलोकिनः, तिमिरावलोकिनश्चेद् नूनं स्मृताऽऽलोकाः" इति, इति चेत् । न, तेजसोऽप्रतिसंधानेऽपि तमोऽनुभवस्य प्रत्यक्षसिद्धत्वात् । ___ अथाभावस्य ज्ञानमात्रे प्रत्यक्षमात्रे वा न प्रतियोगिज्ञानं हेतुः, प्रमेयत्वादिनाऽभावग्रहे, अभावत्वसामान्यलक्षणाधीनतत्प्रत्यक्षे च व्यभिचारात् । नापि तदभावलौकिकप्रत्यक्षे तज्ज्ञानं हेतुः, प्राचां घटात्यन्ताभावादेर्घटादि-तत्यागभाव-तत्पध्वंसप्रतियोगित्वात् , तत्त्रयाग्रहेऽप्येकग्रहे प्रत्यक्षात नव्यमते समनियतैकत्वपरिमाणाधभावस्यैकमात्रग्रहे प्रत्यक्षाच्च । अथ तदभावलौकिकप्रत्यक्षे तदभावयत्किञ्चित्पतियोगिज्ञानत्वेन हेतुत्वाद् न व्यभिचार इति चेत् । न, तथाहेतुत्वे मानाभावात् , वयादिज्ञानशून्यस्याऽपि संनिकृष्टे इदादावन्तत इदंत्वादिनाऽपि वहयाद्यविशेषिततदभावलौकिकमत्यक्षस्येष्टत्वात् , वह्नयादिविशेषिततत्प्रत्यक्षं तु विशेषणतावच्छेदकवह्नित्वादिज्ञानप्रकारकज्ञानसाध्यम्, इति तेजोज्ञानं विनाऽपि तमःप्रत्यक्षे न दोष इति चेत् । न, प्रतियोगि चक्षुःसंयोगावच्छिक.स पोगसंबन्धेनाऽऽलोकत्वेनेत्यर्थः । २ अतः 'न दोपः' इतिपर्यन्तः पूर्वपक्षः । ३ ख.ग.प.च, 'त्या ' । ४ क. 'दिना ज्ञा'। ५ ख.ग.घ.च.'दिन'। BODOOGIRIDINEPARE ॥३८॥ Jain Education na For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy