SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवाता- इदमेवाऽपरेऽपि वदन्ति॥ ३६॥ नाभावो भावमाप्नोति शशशृङ्गे तथाऽगतेः।भावो नाभावमेतीह, दीपश्चेन्न स सवथा ॥७॥ नाऽभावस्तुच्छो भावमामोति- पारमार्थिकत्वं प्रतिपद्यते, शशशृङ्गे तथाऽगतेः- भावत्वेनाऽपरिच्छेदात् । भावोऽपि पारमार्थिकः, इह जगति, अभावं तुच्छस्वभावं, नैति । ननु दीपो भावरूपः, स चाऽऽलोकाभावात्मकान्धकारखरूपतां प्रतिपद्यत इति चेत् । स दीपस्यान्धकारपरिणामः, सर्वथाऽभावरूपो न, भास्वरपरिणामपरित्यागेऽपि द्रव्यत्वापरित्यागात् । तेजसोऽतिविनिवृत्तिरूपता स्वीकृता तमसि या कणाशिना । द्रव्यता वयममी समीक्षिणस्तत्र पत्रमवलम्ब्य चक्ष्महे ॥१॥ तमो द्रव्यं, रूपवत्वात् , घटवत् । न च हेत्वसिद्धिः, 'तमो नीलम्' इति प्रतीतेः सार्वजनीनत्वात् । न चासो भ्रमः, बाधकाभावात् । न चोद्भूतरूपमुद्भूतस्पर्शव्याप्यम् , इत्युद्भूतरूपवत्वे उद्भूतस्पर्शापत्तिर्वाधिका, इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणारोपणैव तत्पभायां नीलधीनिर्वाहाद् गौरवादेव न कल्प्यत इति तत्र न व्यभिचारः, कुङ्कमादिपूरितस्फटिकभाण्डे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारः, तत्रापि मर्यमाणारोपेणैव पीतधीनिर्वाहाद् बहिष्पीतद्रव्याकल्पनात् , बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुद्भूतरूपभागान्तरेणैवोपपत्तेरिति वाच्यम् : मानाभावात् , प्रभायां व्यभिचाराच्च । न चोद्भूतनीलरूपवत्त्वमेवोद्भूतस्पर्शव्याप्यम् , न च धूमे व्यभिचारः, तत्राऽप्युद्भूतस्पर्शवत्त्वात् , अत एव तत्संबन्धाच्चक्षुषो जलनिपात विनिवृत्तिरभावः । २ कणादेन । ३ अस्य ' इति वाच्यं ' इति पर्यन्ते संबन्धः । ४ तन धूमे। HOTO For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy