SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कामसम्म स्यात् , परमाणोः परमाणुभावन नाशस्याऽप्यभ्युपगमात् । अत एवावयवविभागोत्तरं तथोत्पादप्रतिपादनात् , तदुक्तम् "देव्वंतरसंजोगाहि केई दवियस्स बेंति उप्पायं । उप्पायत्थाऽकुसला विभागजायं ण इच्छंति ॥१॥ अणु-दुअणुएहिं दव्वे आरद्धे तिअणुअंति ववएसो। तत्तो अ पुण विभत्तो अणु त्ति जाओ अणू होई ॥२॥" इति । (अ)युक्तं चैतत् , प्राक् परमाणुतासचे स्थूलकार्याभावप्रसङ्गात् । इति चेत् । न, व्यावहारिकनित्यतालक्षणे समुदयविभागरूपस्यैव व्ययस्य प्रवेश्यत्वादिति । अधिकं त्रिमून्यालोके । उक्तेऽर्थे व्याससंमतिमाह- यथाऽऽह व्यासमहर्षिः, छन्दःप्रतिलोमतात्राऽऽर्षत्वाद् न दोषाय ॥ ७५॥ नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥७६॥ नाऽसतः खरविषाणादेः, विद्यते, भाव उत्पादः, असत्त्वव्याघातप्रसङ्गात् । सतश्च पृथिव्यादेः, अभावोऽपि नास्ति, शशशृङ्गवदसत्त्वप्रसङ्गात् । उभयोरप्यनयोरर्थयोः, तत्त्वदर्शिभिः परमार्थग्राहिभिः, अन्तो नियमः, दृष्टः प्रमितः, यद् यत्रोत्पद्यते तत् तत्र सत् , यच्च यत्र सत् तत् तनिष्ठाभावाप्रतियोगीति ॥ ७६ ॥ , द्रव्यान्तरसंयोगेभ्यः केचिद् व्यस्य अवन्त्युत्पादम् । उत्पादार्धाऽकुशला विभागजातं नेच्छन्ति ॥१॥ अणु-द्यणुकैव्ये आरब्धे ज्यणुकमिति व्यपदेशः । ततश्च पुनर्विभक्तोऽणुरिति जातोऽणुर्भवति ॥२॥ २ सम्मतिसूत्रे गाथा १३५, १३५ । Jain Education inte For Private & Personel Use Only FOww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy