________________
PASSETTA
न, तस्यामेव संदेहात्तवाऽयं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥
न, तस्यामेव चैतन्योत्पत्तावेव, 'किमियं प्राणप्रयोज्या, उताऽऽत्मप्रयोज्या' इति संदेहात् । तथाचाऽन्यथासिद्धत्वशङ्कया न तंत्र कारणत्वनिश्चय इति भावः । आत्मन्यप्ययं संदेहः, केन मानेन न, येन तत्रं कारणत्वनिश्चयः स्यात् ?, इति चेत् । तस्य चैतन्यस्य तत्स्वरूपभावेनाऽऽत्मधर्मानुविधायित्वेन, तथा चाऽऽत्मनि चैतन्यधर्मानुविधायकत्वेन विशेषदर्शनादन्यथासिद्ध| त्वशङ्कानिरास इति भावः । नन्वेवं प्राणस्य चैतन्योपादानत्वं माऽस्तु, निमित्तत्वं त्वविरुद्धमेव, तन्नाशादेव च चैतन्यनाशः,
आत्माभ्युपगमेऽपि नित्यत्वेन तस्य नाशाऽयोगात् । न च तच्छरीर आत्मसंयोगनाशाच्चैतन्याभावः, 'विभुत्वेन तत्संयोगस्याऽपि सार्वत्रिकत्वात् , चैतन्योपादानं च प्रागुक्तरीत्या शरीरमेव, इति नव्यनास्तिकस्य न दूपणम् । इति चेत् । न, प्राणनाशं विनाऽपि सुषुप्त्यादी ज्ञानादिनाशाद् तेन्नाशस्य तन्नाशाहेतुत्वात् । एतेन 'विजातीयमनःसंयोगस्य नाशस्येव स्वप्रतियोगिजन्यत्वसंबन्धेन प्रतियोगितया ज्ञानादिनाशे हेतुत्वमस्तु' इत्यपास्तम्, सुषुप्तौ श्वास-प्रश्वासादिसंतानानुरोधेन विजातीयमनःसंयोगसत्वस्याऽप्यावश्यकत्वात् । अथ जीवनयत्नसत्त्वादेव तदा श्वास-प्रश्वासादिसंतानः, तन्नाशश्च प्रारब्धादृष्टनाशादेव, इति तदन्यनाशे विजातीयमनःसंयोगनाशो हेतुरिति चेत् । न, एवं सत्यावश्यकत्वात् सर्वत्राऽदृष्टनाशादेव ज्ञानादिनाशाभ्युपगमौचित्यात् ।
प्राणे । ३ संशयस्य निश्चयप्रतिबन्धकवादित्यर्थः । ३ संदेहाभावेन । " आत्मनि । ५ इतो 'न दूषणम्' इति पर्यन्तः पूर्वपक्षः । ६ तच्छब्देन प्राणः । ५ चैतन्यस्य । ८ व्यापकत्वेन । ९प्राणनाशस्य । १० चैतन्यनाशाहेतुत्वात् ।
Soc
Join Education in
For Private
Personal Use Only
AYTwiainelibrary.org