________________
Sacceleroceecccccc
न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः। अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम्६७
चेद् यदि, मृतदेहे लावण्यसद्भावो न, तदा स लावण्यसद्भावः, तन्मात्रहेतुको न-देहमात्रप्रयोज्यो न, तन्मात्रहेतुकत्वे तद्रूपादीनामिव तत्सत्त्वेऽनाशप्रसङ्गात् । तन्मात्रहतुकत्वमत्र तत्सामग्रीसमनियतसामग्रीकत्वम् , अतो न तद्रूपादावपि हेत्वन्तरसत्त्वादनुपपत्तिः । अस्तु तर्हि तंत्र तैदा गत्वरं हेत्वन्तरम् , अत्राह- अत एव- तैदा लावण्याभाववच्चैतन्याभावस्याऽप्यन्याभावप्रयोज्यत्वादेव, तादृशान्यपदार्थसद्भावात् , अस्त्यात्मा शरीरातिरिक्तं चैतन्योपादानम् , इति व्यवस्थितं सिद्धम् ॥ ६७ ॥
पर आहन प्राणादिरसौ मानं किं तद्भावेऽपितुल्यता। तदभावादभावश्चेदात्माभावे न का प्रमा?॥६॥
असौ चैतन्याभावप्रयोजकाभावप्रतियोगी, प्राणादिर्न किन्त्वात्मा, अत्र किं मानम् ? । उत्तरवाद्याह प्रतिबन्धा'प्राणाधभावस्यैव' इति शेषः, तद्भावेऽपि चैतन्याभावप्रयोजकाभावप्रतियोगित्वेऽपि, तुल्यता- किं मानम् ? इत्यर्थः । तदभावात् प्राणाद्यभावात् , अभावः 'चैतन्यस्य' इति शेषः, तथा चाऽन्यथाऽनुपपत्तिरेव मानमिति चेत् । तर्हि आत्माभावे न चैतन्याभावः, 'इत्यत्र च' इति शेषः, का प्रमा किं प्रमाणं? न किञ्चित् , अन्यथाऽनुपपत्तेरेकत्र पक्षपातायोगादिति भावः ॥६८॥ पर आह
१ तच्छब्देन देहः । २ देहे। ३ मृतावस्थायाम् । ४ प्राणादिसनवं विना चैतन्यस्यानुफ्पत्तिः ।
बावनक्षलवाल
Jain Education literational
For Private Personel Use Only
www.jainelibrary.org