SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - ॥ ३१ ॥ Jain Education Inter मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन, तद् न धर्मादि नान्यथा ॥ ६५॥ मृतदेहे व सर्वथा जीवशरीरकालीनप्रकारेण देहधर्मादिभावेन देहधर्मत्व-देहकार्यत्वाभ्यां चैतन्यमुपलभ्येत, देहत्व - देहरूपादिवदिति भावः अन्यथा योग्यानुपलम्भेन तदभाव एव स्यात् । तथाच तच्चैतन्यं तद्धर्मादि न- तद्धर्मभूतं, कार्यभूतं चन, वेsपि तदभावात्, घटत्व-घटरूपादिवदिति भावः ।। ६५ । यद् यद्धर्मादिकं न, तत् तद्भावे न भवति, इत्यत्र व्यभिचारमाशङ्कय समाधत्ते न च लावण्य- कार्कश्य-श्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव संगतेः॥ ६६ ॥ नच लावण्य-कार्कश्य-श्यामत्वैः शरीरधर्म-कार्यैः, मृतदेहसच्येऽपि तदभावाद् व्यभिचारितेति वाच्यम्, अध्यक्षेणैव संगतेः परिच्छेदात् मृतदेहेऽपि सद्भावात् तेषां विना विषयं प्रत्यक्षायोगात् ॥ ६६ ॥ ननु रूपमात्रं तत्रोपलभ्यते, न तु बलवद्धातूपग्रहजन्यं लावण्यादि । किञ्च, उक्तनियमोऽप्यसिद्धः, पाकजरूपादिना व्यभिचारात्, तदेशत्व- तत्संख्या- तत्परिमाणोपर्यवस्थापितकर्पराद्यपात्प्रत्यक्षोपलभ्यत्वाद्यापत्तिभिया तत्र परमाणुपर्यन्तनाशानभ्युपगमात् । अत आह १ तच्छब्देन देहः । २ देहभावेऽपि । ३ चैतन्याभावात् । ४ लावण्यादीनामभावात् । ५ लावण्यादीनाम् । For Private & Personal Use Only सटीकः । ॥ ३१ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy