________________
Jain Education
श्रेष्ठि- देवचन्द लालभाई - जैन- पुस्तकोद्धारे - स्तम्भनपार्श्वप्रतिमाप्रकटननवाङ्गवृत्तिकरणप्रवणश्रीमद्भयदेवसूरिपट्टप्रभाकरसुविहितचक्रचूडामणिश्रीमज्जिनवल्लभसूरिवरप्रणीतं, श्रीमज्जिनपतिसूरिपट्टप्रकाशनदिनकर श्रीमज्जिनेश्वरसूरिविनेयवरश्रीधर्म तिलकमुनिविरचित विवरणसमन उल्लासिकमेति प्रसिद्धाख्यं
लध्वजितशान्तिस्तवनम् ।
( सच्छायम् )
****
अजितशान्तिजिनौ भुवनत्रये, विजयशान्तिविधौ प्रथितौजसौ ।
समभिनम्य तयोः स्तवसङ्गतं, विवरणं विदधे किमपि स्फुटम् ॥ १ ॥ द्रुत ० *
इह हि किलैकदा वर्णनातिक्रान्तानुपमभागधेयाः सुगृहीतनामधेयाः सकललोकसं श्लाध्यमहार्घ्यविमल गुणमणिश्रेणयः *"दुतविलम्बितमाह नभौ भरौ ॥ ५० ॥ "
पादे यतिरिति वृत्तरत्नाकरः ।
नगणः - भगणः- भगणः- रगणः ।।। SII s 1s
511
}
For Private & Personal Use Only
jainelibrary.org