________________
लघ्वजि० संविग्नमुनिजनवातचूडामणयः स्वप्रज्ञाऽतिशयविशेषविनिर्जितामरसूरयः श्रीजिनवल्लभसूरयः श्रीअजितशान्त्योः स्तवनं | मङ्गलाभिसविवरणम् चतुर्विधश्रीश्रमणसंघश्रेयस्करं सप्तदशवृत्तप्रमाणं विशेषतः पाक्षिकादिपर्वणि पाठ्यं चिकीर्षवः प्रथममुत्प्रेक्षालङ्कारसारं धेयादिदाशार्दूलच्छन्दसा वृत्तेन भगवत्स्तुतिप्रतिज्ञां चक्रिरे
कथनपूर्वक उल्लासिकमनक्खनिग्गयपहादंडच्छलेणंऽगिणं, वंदारूण दिसंत इव पयर्ड निवाणमग्गावलिं ।
भगवतोः ( उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेनाङ्गिनां, वन्दारूणां दिशन्ताविव प्रकटं निर्वाणमार्गावलिम् । )
स्तुतिप्रकुंदिंदुजलदंतकंतिमिसओ नीहंतनाणंऽकुरु-केरे दोवि दुइजसोलसजिणे थोसामि खेमंकरे ॥१॥-शार्दूलots
तिज्ञा (कुन्देन्दूज्वलदन्तकान्तिमिषतो निर्यज्ज्ञानाकुरो-त्करौ द्वावपि द्वितीयषोडशजिनौ स्तोष्यामि क्षेमङ्करौ ॥ १॥) विव०-स्तोष्यामि-कीर्तयिष्यामि । अहमित्यध्याहारः। कौ कर्मतापन्नौ ?, द्वावपि । कौ द्वौ ?, द्वितीयषोडशजिनौ । अजितशान्तिनामानौ । कीदृशौ ?, क्षेमङ्करौ । क्षेम-श्रेयः कुरुतः क्षेमङ्करौ, तौ। पुनः किंविशिष्टौ ?, दिशन्ताविव-प्रतिपा-18 |दयन्ताविव । 'इच'शब्द उत्प्रेक्षायाम् । काम् ?, निर्वाणमार्गावलिं-मोक्षपथश्रेणिम् । केषाम् ?, अङ्गिना-प्राणिनाम् । किं- विधानाम् ?, वन्दारूणां-नमस्कृतिकृताम् । कथम् ?, प्रकटं-[स्फुटं]स्पष्टम् । केन ?, उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेन । * "कल्पना काचिदौचित्या-द्यत्रार्थस्य सतोऽन्यथा । द्योतितेवादिभिःशब्दै-रुत्प्रेक्षा सा स्मृता यथा ॥९०॥” इति वाग्भटालकारे।
॥५१॥ + "सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ॥९९॥"(मगणः-सगण:-जगणः-सगणः-तगण:-तगण:-गुरुः द्वादशभिः सप्तभिश्च यतिरिति वृत्तरत्नाकर
sss 115 151 115 SS SS SS
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org