SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ३ प्रस्तावः ॥ ३८ ॥ Jain Education एवं च भणिए सो गुरुणा समुज्झियरयणाभरणो अंगीकयगुरुचरणसरणो सिद्धतभणियविहाणेण गाहिओ जिदिदिक्खं सिक्खविओ पइदिणं कायव्यकलावं जाणाविओ सिवसुहनिबंधणं संजमधणं पाढिओ सामाइयपमुहं सुत्तंति । इओ य कुमार पन्त्रजासवणवज्जा सणिताडणुप्पण्णपरमसोगो अंतेउरसमेओ समं जुबराएण समागओ विस्सनंदी, सविनयं सूरिं वंदिऊण पणमिओ अणेण विस्सभूई साहू, भणिओ य सोपालंभं सप्पणयं च एसो- पुत्त ! किं जुत्तमेयं पवरकुलुप्पन्नाणं तुम्हारिसाणं ? अनिवेइऊण नियवतंत्तं जमेवंविहं दुक्करं साहुकिरियं पडिवण्णोऽसि, ता वच्छ ! साहेसु को तुज्झ चित्तनिव्वेयहेऊ ? किं वा अम्ह दूसणं पडिवण्णो ? केण वा तुम्ह वयणं पडिकूलियं ? कि| मेवं एकपएच्चिय अदक्खिणत्तणमच्भुवगओऽसि ? हवउ वा सेसजंपणेण, तुमं विणा कस्सेयाणिं अम्हे सकजं साहिमो ? विसमावयानिवडियाणं को वा आलंबणं ?, ता सव्वहा अज्जवि परिचयसु पव्वज्जं पडिवज्जसु रज्जं कीलेसु जहिच्छं पुप्फकरंडगुजाणे मा पूरेसु सत्तुमणोरहे मा अणाहीकरेसु बालकमलिणीवणं व सस्सिरीयं बहुजणं मा उवेक्खेसु पुण्वपुरिसरक्खियं नियजणवयं मा पडिवजसु गाढगंठिनिहुरहिययत्तणंति । तो विभूणिणा समपहाणं पयंपियं एयं । भो मुंह संतावं कुणह जहावंधियं कज्जं ॥ १ ॥ ativa afri seऽत्थि सव्वेऽवि निययकज्जेसु । उज्जमह सेसचागेण जेण लोगेऽवि पयडमिमं ॥ २ ॥ साइसिणेहविमोहिएहिं कीरंति जाई पावाई । दुग्गइगयाण ताई कडुयविवागं फलं देति ॥ ३ ॥ For Private & Personal Use Only विश्वभूति दीक्षा. ॥ ३८ ॥ ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy