________________
P
ROGRESERECERLUSCREER
इय उत्तरोत्तरमहप्पवंधहे उप्पसाहणिजंमि । मोक्खसुहे धण्णाणं केसि पि मणो समुल्लसइ ॥ १२॥ अन्नेसिं एवंविहसमग्गसामग्गिसंभवेऽवि मई। उप्पजइ संसारियसुहेसु विरसावसाणेसु ॥ १३॥
को वाऽविहु सलहेजा को वा नामपि तेसिं गिण्हेजा। जे भोगामिसगिद्धा रमंति इह सारमेयव ॥ १४ ॥ अविय-जोव्वणपडलच्छाइयविवेयनयणा मुणंति तरुणीण । केसेसुं कुडिलत्तं न उणो तासि चिय मणमि ॥ १५॥
बहुहाराबुद्दामं उमडनासं सुदीहरच्छं च । पवियंभियसत्तिलयं नियंति वयणं न उण नरयं ॥१६॥ परिणाहसालिवित्तं सि थि(थ)णेसुं न धम्मबुद्धिसु नियंति। पेहंति तणुयमुयरं साणंदा न उण नियआउं ॥१७॥ सुरमणुयगईपरिहंपि सुंदरं भुयजुयं पसंसंति । जंघोरुजुयं अइअसुइयंपि उवमिति रंभाए ॥ १८॥ इय भो देवाणुप्पिय! विप्पियहउपि जुबइजणदह । मणमोहणवम्महचुण्णपुण्णचित्ता अभिलसंति ॥१९॥ तेचिय पमाणमवलंविऊण भोगेसु को पयट्टेजा? । कुपहपवण्णो कि होज कोइ कुसलाणुसरणिजो? ॥२०॥ नवजोव्वणोऽविनिप्पडिसरूवकलिओऽवि लच्छिनिलओऽवि। पवरविलासीवि तुमं भह! धुवं धम्मजोग्गोऽसि२१| तेणेविहपवरोवएसरयणाई तुज्झ दिजंति । न कयावि पुण्णरहिया चिंतामणिलाभमरिहंति ॥ २२ ॥ इय भणियंमि गुरूहिं समहिगसंजायधम्मपरिणामो। भत्तिभरनिभरंगो कुमरो भणिउं समाढत्तो ॥ २३ ॥ भयवं! सब्बमसेसं कहियं तुम्हेहि सिवसुहकएणं । ता सम्म पव्वजं निरवजं देहमह इहि ॥ २४ ॥
CLICROGROLOGORORSCRGREER
Jain Educat
i
ona
For Private & Personel Use Only
Dr.jainelibrary.org