________________
0644 C
श्रीगुणचंद वट्टइत्ति, एयमायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया नियपहाणपुरिसा, तदणुरोहेण 3 पुरुषसिंहामहावीरच०समागओ कुमारो, पवेसिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करितुरयसंदणा, टू भ्यागतिः. ३प्रस्ताव
उवणीयमणंपि पभूयं दविणजायं, विन्नत्तो य भालतलघडियकरसंपुडेण तेण-कुमार ! गाढमणुग्गहिओम्हि तुमए जं नियचरणकमलेहिं पवित्तीकयं मह भवणं, ता कइवयदिणाई पडिवालेह एत्थेव, पुणोऽवि दुलहं तुम्हेहिं सह दंसणंति | ६ भणिए वुत्तो कुमारेण-भो नरिंद! अपुवो तुह पेम्मपवंचसारो पियालायो अणण्णविणयववहारो अच्छेरयभूया पडिवत्ती मणसावि अचिंतणिजं सजणत्तणं, ता एरिस तुह गुणगणेण गाढमागरिसियं मम खणद्वेणवि चित्तं, जइ पुण कइवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्स हवामि, सचं च इमं पढिजइ-"अत एव
हि नेच्छन्ति, साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भैषजम् ॥ १॥" ताऽणुजाणेसि मं दगमणाएत्ति वुत्ते दुस्सहतविओगसोगदमियमणोऽसुधरं हयगयरहसमग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ
पुरिससीहो, कुमारोऽवि अक्खंडपयाणगहिं चलिओ रायगिहनगराभिमुहं। इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ
10॥३५॥ वच्छ ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमझगओ। परिसंकं सक्कस्सवि अवहंतो एत्थ उज्जाणे ॥१॥ एवमायन्निऊण विसाहनंदी कुमारो वडियाणंदसंदोहो पमुक्कनीसेसवावारतरो अंतेउरसमेओ विचित्तकीलाहिं
HOSE SUSSR9500
Jain Education
For Private Personal use only
v
ainelibrary.org