SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 0644 C श्रीगुणचंद वट्टइत्ति, एयमायन्निऊण य पुरिससिंघनरवइणा कुमारस्स आणयणनिमित्तं पेसिया नियपहाणपुरिसा, तदणुरोहेण 3 पुरुषसिंहामहावीरच०समागओ कुमारो, पवेसिओ नगरंमि परमविभूईए पुरिससीहेण, काराविओ भोयणं, समप्पिया करितुरयसंदणा, टू भ्यागतिः. ३प्रस्ताव उवणीयमणंपि पभूयं दविणजायं, विन्नत्तो य भालतलघडियकरसंपुडेण तेण-कुमार ! गाढमणुग्गहिओम्हि तुमए जं नियचरणकमलेहिं पवित्तीकयं मह भवणं, ता कइवयदिणाई पडिवालेह एत्थेव, पुणोऽवि दुलहं तुम्हेहिं सह दंसणंति | ६ भणिए वुत्तो कुमारेण-भो नरिंद! अपुवो तुह पेम्मपवंचसारो पियालायो अणण्णविणयववहारो अच्छेरयभूया पडिवत्ती मणसावि अचिंतणिजं सजणत्तणं, ता एरिस तुह गुणगणेण गाढमागरिसियं मम खणद्वेणवि चित्तं, जइ पुण कइवय वासराणि तुमए सद्धिं वसामि नूणं न पहू परवसस्स नियचित्तस्स हवामि, सचं च इमं पढिजइ-"अत एव हि नेच्छन्ति, साधवः सत्समागमम् । यद्वियोगासिलूनस्य, मनसो नास्ति भैषजम् ॥ १॥" ताऽणुजाणेसि मं दगमणाएत्ति वुत्ते दुस्सहतविओगसोगदमियमणोऽसुधरं हयगयरहसमग्गसामग्गीए अणुगच्छिऊण कुमारं वलिओ पुरिससीहो, कुमारोऽवि अक्खंडपयाणगहिं चलिओ रायगिहनगराभिमुहं। इओ य विस्सनंदिणा नरिंदेण सो नियपुत्तो विसाहनंदी भणिओ 10॥३५॥ वच्छ ! जहिच्छं वणलच्छिपेच्छणं कुण मयच्छिमझगओ। परिसंकं सक्कस्सवि अवहंतो एत्थ उज्जाणे ॥१॥ एवमायन्निऊण विसाहनंदी कुमारो वडियाणंदसंदोहो पमुक्कनीसेसवावारतरो अंतेउरसमेओ विचित्तकीलाहिं HOSE SUSSR9500 Jain Education For Private Personal use only v ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy