________________
SRUSHOCALCULALLERS
उजाणे संठिओ कीलइत्ति । सो य विस्सभूई अणवरयमागच्छंतो संपत्तो रायगिहे, नियनियठाणे पेसियसामंतसे
णावइपमुहपरियरो गाढाणुरागेण य चिरदसणुकंठिओ पुचप्पवाहेण पुप्फकरंडगुजाणे पविसिउमाढत्तो, भणिओ य द दुवारदेसहिएण पडिहारेण-कुमार! न जुत्तं तुम्ह एत्य पविसिउं, जेण विसाहनंदी अंतेउरसहिओ इह पविट्ठो
कीलइ, विस्सभूइकुमारेण भणियं-भद्द! कइया पविट्रो ?, तेण भणियं-तुम्ह गमणाणंतरमेव, एवमायन्निऊण समुप्पन्नतित्वकोवभरारुणनयणो णिडालतडपडियभिउडिभासुरियवयणो तत्कालुच्छलियसेयबिंदुजलजडिलियसरीरो कुमारो एवं चिंतिउमारद्धो
पञ्चंतकुद्धनरवइवइयरववएसओ धुवं पुत्विं । उजाणाओ इमाओ नियबुद्धीए नीणिआ रन्ना ॥१॥ जेण सयं चिय दिवो सो देसो सुत्थगामपुरगोट्टो । परचकचोरअभिमरभयरहिओ धणकणसमिद्धो ॥२॥ ता नूणं नियपुत्तस्स कीलणटुं इमंमि उज्जाणे । अवजसपरिहरणत्थं कवडमिमं विरइयं सवं ॥३॥ बाद अजुत्तमेयं आयरियं निच्छियं नरिंदेण । न हि विस्सासपरबसहिययंमि जणे घडइ माया ॥४॥
एवं खणं निग्गमिऊण तेण समुप्पन्नसमहिगकोवाइरेगेण तजिया विसाहनंदिपुरिसा-रे रे दुरायारा! मए अप-13 रिचत्तेऽवि उजाणे केण तुम्हे पवेसिया? को वा तुम्ह पुरिसायारो? कहं वा अविण्णायपरक्कमा एत्थ सच्छंदमभिरमह? मए निहयाणं कत्तो वा तुम्ह परित्ताणंति भणिऊण दुविसहाभिमाणपरव्वसयाए नियबलदंसणत्थं पहओ ।
AAROKAR-C२.२.५
Jain Education
For Private Personel Use Only
Kimr.jainelibrary.org