________________
यन्निऊण परितुट्ठो कुमारो, भणियं च-अहो साहु सिलेससारं पढियमेएण, ता देह एयस्स दीणारलक्खगं, जं देवो आणवेइत्ति भणिऊण पडियन्नं भंडागारिएण, खणंतरेण गओ नियआवासं । कयं पयाणयं, कमेण य पत्तो पचंतदेसं, तहिं च पेच्छइ पमुइयपक्कीलियं गोमहिसिपसुकरहरासहपउरं धणधण्णसमिद्धं सुद्धगामागरनगरं नियजणजाणवयं, विम्हियजणेण य आहूया विसयमहत्तरा सिट्ठिणो य, तंबोलदाणाइबहुमाणपुरस्सरं पुच्छिया य लोयसु
स्थासुत्थवत्तं, तेहिं भणियं-देव! तुम्ह भुयपंजरंतरनिलीणाणं अम्हाणं को सयन्नो मणसावि असुत्थयं काउं समीहेजा?, हैन हि जीवियसावेक्खो पंचाणणगंधकेसरकुरलिं तोडेजा भुयगरायफणफलगमणिं वा गिण्हेजत्ति, केवलं एत्ति-18
यमेव असुत्थं| जमेत्थ दावियसुद्धायारेहिं पणतरुणीगणेहिं, नयणचावपमुक्ककडक्खियमग्गणेहिं । दिसिदिसिनिद्दयपहदणिवि पइदिणु पंथियडु, हीरइ हियउं हयासहि पहि पेक्खंतियहिं ॥१॥ विसयदोसदुहसंचयकहणपरायणहं,
धम्ममग्गु देसंतह पइदिणु मुणिजणहं । भोगुवभोगु जहिच्छइ गिहिं निवसंतएहिं, अम्हेहिं करणु न लब्भहिं भवभयसंकियहिं ॥२॥
____ इय निसुणिऊण कुमरेण दरवियसियकवोलं हसिऊण सुचिरं पसंसिऊण य तवयणविन्नासं दवावियतंबोला विहसजिया सिट्टिणो विसयप्पहाणा य, तयणंतरं दूयवयण भणाविओ पुरिससिंघो, जहा-कुमारो तुह दंसणुस्सुओ
SHAROISSIAX8*
-CARRIOR
Jain Education
For Private Personel Use Only
jainelibrary.org