SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद विज्झगिरिसमीवं, एगत्थ निवेसिओ खंधावारो, तओ य पहाणवियक्खणपरियणाणुगो चलिओ कोउहलेण विज्झ-11 विन्ध्येमहावीरच० गिरिमवलोइउं । अंतरे य३ प्रस्ताव उत्तंगमत्तकुंजरकुलाई पेच्छइ जहिच्छचाराई । रेवातडरूढमहल्लसलईकवलणपराई ॥ ५५ ॥ ॥३४॥ निसुणइ पेम्मभरालसजुवईपरिकिन्नकिन्नराबद्धं । करकलियतालकलरवसंचलियं पंचमुग्गारं ॥५६॥ निझरझंकाररवायण्णणघणघोससंकियमणाणं । तंडवमस्सिक्खियपंडियाण पेक्खइ सिहंडीणं ॥ ५७ ॥ ___ तयणंतरं च पुरओ पयहो समाणो गायतं व पवणगुंजियसरेणं हसंतं व विप्फुरियफारफुलिंगुग्गारेहिं पणचंतं व समीरपसरियमहलजालाकलावेहिं विलुलियकेसपासं व गयणंगणलंबमाणधूमपडलेण नियइ दारुणं दावानलं, तिं च अइलंघिऊण कमेण पहाणपुरिसं व तुंगायारं सुवंसपडिबद्धं च, नरेसरं व वररयणकोसं जणाणुगयपायच्छायं च, है काऊरिसं व दुट्ठसत्ताहिट्ठियं निहरसरूवं च, महियाहिययं व दुल्लंघणिजं पओहरोवसोहियं च, आरूढो विझगिरि।। तओ चिरं काणणेसु निझरेसु विवरेसु दुरारोहसिहरेसु कयलीलीलाहरेसु देवोवभोगुब्भडगंधेसु सिलावट्टएसु विवि-15 हमणोहरप्पएसेसु विहरिऊण परिस्संतो उवविट्टो एगंमि माहवीलयाहरे । एत्थंतरे पढियमेगेण चारण| विंझो साराणुगओ निचं चिय नम्मयाएँ परियरिओ । सारंगजणियसोहो गयकुलकलहो दयावासो ॥१॥ उच्छूढखमाभारो विबुहपिओ मयणसुंदरसरीरो । एवंविहो तुमं पिव कुमार! किं अभहियमेत्य ? ॥२॥ एयमा JainEducation For Private & Personal Use Only P ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy