________________
श्रीगुणचंद विज्झगिरिसमीवं, एगत्थ निवेसिओ खंधावारो, तओ य पहाणवियक्खणपरियणाणुगो चलिओ कोउहलेण विज्झ-11 विन्ध्येमहावीरच०
गिरिमवलोइउं । अंतरे य३ प्रस्ताव
उत्तंगमत्तकुंजरकुलाई पेच्छइ जहिच्छचाराई । रेवातडरूढमहल्लसलईकवलणपराई ॥ ५५ ॥ ॥३४॥ निसुणइ पेम्मभरालसजुवईपरिकिन्नकिन्नराबद्धं । करकलियतालकलरवसंचलियं पंचमुग्गारं ॥५६॥
निझरझंकाररवायण्णणघणघोससंकियमणाणं । तंडवमस्सिक्खियपंडियाण पेक्खइ सिहंडीणं ॥ ५७ ॥ ___ तयणंतरं च पुरओ पयहो समाणो गायतं व पवणगुंजियसरेणं हसंतं व विप्फुरियफारफुलिंगुग्गारेहिं पणचंतं व समीरपसरियमहलजालाकलावेहिं विलुलियकेसपासं व गयणंगणलंबमाणधूमपडलेण नियइ दारुणं दावानलं, तिं च अइलंघिऊण कमेण पहाणपुरिसं व तुंगायारं सुवंसपडिबद्धं च, नरेसरं व वररयणकोसं जणाणुगयपायच्छायं च, है काऊरिसं व दुट्ठसत्ताहिट्ठियं निहरसरूवं च, महियाहिययं व दुल्लंघणिजं पओहरोवसोहियं च, आरूढो विझगिरि।।
तओ चिरं काणणेसु निझरेसु विवरेसु दुरारोहसिहरेसु कयलीलीलाहरेसु देवोवभोगुब्भडगंधेसु सिलावट्टएसु विवि-15 हमणोहरप्पएसेसु विहरिऊण परिस्संतो उवविट्टो एगंमि माहवीलयाहरे । एत्थंतरे पढियमेगेण चारण| विंझो साराणुगओ निचं चिय नम्मयाएँ परियरिओ । सारंगजणियसोहो गयकुलकलहो दयावासो ॥१॥ उच्छूढखमाभारो विबुहपिओ मयणसुंदरसरीरो । एवंविहो तुमं पिव कुमार! किं अभहियमेत्य ? ॥२॥ एयमा
JainEducation
For Private & Personal Use Only
P
ainelibrary.org