SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ३ प्रस्तावः ॥ ३१ ॥ Jain Education li अन्नया य विस्सनंदिणो महारायस्स अग्गमहिसीए दास चेडीओ पुप्फफलगहणत्थमागयाओ पुप्फकरंडगुजाणं, दिट्ठो ताहिं विस्सभूइकुमारो अंतेउरसमेओ बहुप्पयारं तहा विलसंतो, तं च दहूण समुप्पण्णगाढामरिसाहिं ईसीसलभिज्ज माणमाणसाहिं सिग्घमेव पडिनियत्तिऊण कहिओ रायग्गमहिसीए कुमारस्स काणणकीलावइयारो, खणंतरे य दीहं नीससिऊण पुणो भणियं ताहिं – देवि ! किं तुज्झ जीविएणं ? किं वा रज्जवित्थरेणं ? किं वा विभवेणं ? जर तुम्ह पुत्तो विसाहनंदी पुप्फकरंडगुज्जाणे न कीलेज्जा, एवं च आयन्निऊण अवियाररमणीयत्तणओ इत्थीसहावस्स अदूरदंसित्तणओ मइपसरस्स अभीरुत्तणओ नियकुलक लंकुग्गमस्स पकओ महापरिकोवो देवीए, परिचत्तं भोयणं उज्झिओ सरीरसकारो पेसियो नियनियठाणेसु सहीवग्गो, कइवयदासचेडीपरिवुडा य पविठ्ठा कोवघरंमि, रयणिसमए य समागयेण विस्सनंदिनरिंदेण देविं अपेच्छमाणेण पुट्टो कंचुगिप्पमुहो परियणो, कहियं च एगेणदेव ! अमुगंमि गेहे मिलाणवयणकमला केणवि कारणेण देवी गयत्ति, तओ राया तमायन्निऊण ससंभ्रमं तत्थेव गओ, दिट्ठा य कोवेण मिसमिसंती उडुसासरोगाउरव दीहं नीससंती देवी, दिन्नासणे आसीणो नराहिवो भणिउमादत्तो य-देवि ! किमेरिसी अवस्था ? किमत्थ कारणं ?, साहेसु परमत्थं, न ताव सुमरेमि थोपि निय दुच्चरियं, न यावि ममाणुवित्तिपरायणो परियणोऽवि मणागंपि अवरज्झइ तुज्झ, नेव य विविहरयणाभरणसंभारेहिं खूणमत्थि, ता किं निरत्थओ एस कोवाडंबरोति ?, देवीए भणियं - महाराय ! सचं चिय नत्थि केणावि पगारेण For Private & Personal Use Only विश्वभूतिक्रीडा देवीकोपः. ॥३१ ॥ ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy