SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ खूणं, केवलं किमेएण निरत्थएण सयलजणसामण्णेण ?, रायणा भणियं-किं पुण अनिरत्थयं सयलजणासामण्णंदादेवी भणियं-महाराय! पुप्फकरंडगुजाणे परिभोगो. राइणा जंपियं-किं तेण तुज्झ?. देवीए वृत्तं-तेण मे पओयणं विसाहनंदिकुमारस्स रमणत्थंति, राइणा भणियं-देवि ! मा कुप्पसु, मुंचसु असदज्झवसायं परिहरसु इत्थीजणसुलभं चावलं समिक्खेसु नियकुलक्कम, किं तुमए दिट्ठो कोऽवि अम्हाणं कुले सुओ वा एगंमि पुप्फकरंडगुज्जाणट्ठिए पुर्विपि पविसमाणो?, ता कहं पुत्वपुरिसागयं ववत्थं चूरेमि, सबहा अण्णं किंपि पत्थेसु, देवीए भणियं-महाराय ! गच्छ निययमंदिरं, उज्जाणलाभाभावे केत्तियमेत्ता अण्णपयत्थपत्थणा?। रजेणं रतुणं धणेण सयणेण बंधवजणेणं । ससरीरपालणेणवि न कजं किंपि मह एत्तो ॥ २९ ॥ जीवंतीविहु नरनाह ! नाहमेयं तुहप्पसाएणं । जइ पुत्तं कीलंतं पेच्छामि तदाऽफलं जीयं ॥ ३० ॥ नरनाह! तुह समक्खपि नेस पुजइ मणोरहो जइ मे । पच्छा दूरे सेसं भोयणमेत्तेऽवि संदेहो ॥३१॥ वज्जघडिओऽसि मन्ने जमेगपुत्तंपि परिभवदुहत्तं । दह्ण सुहं चिठ्ठसि अहह महानिरणुतावोऽसि ॥ ३२॥ इय सलिलेहि व बहुविहवयणेहिं णरिंदमाणसं तीए । तडमिव महानईए दुहाकयं नेहनिविडंपि ॥ ३३ ॥ रन्ना भणियं सुंदरि! मा संतप्पसु करेसु करणिजं । अच्छउ सेसं दूरे जीयंपिह तुज्झ आयत्तं ॥ ३४॥ एवं बहुं संठविऊण गओ नरिंदो अत्थाणमंडवंमि, आह्वया मंतिणी, साहिओ तेसि रहंमि समग्गो देवीको Www.jainelibrary.org Jain Educat For Private Personal Use Only i onal
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy