________________
६ महा०
ओ अंतेरसमेओ चलिओ जलकीलानिमित्तं, पत्तो काणणसरसीए, तयणंतरं चसरसीतडविडविसराव मुक्कझं पुच्छलंत सलिलभरं । झिलइ महलकल्लोलपेलणुवेलिरो कुमरो ॥ २३ ॥ मड्डा तरुणीओ रणतमणिमेहलाकलावाओ । खिष्पंति पराप्परपेलरीउ भयतरलियच्छीओ ॥ २४ ॥ करकलियकणयसिंगय सलिलपहारेहिं पोढरमणीओ । विद्दवइ कुमारो को भरियदरपाडलाट्ठीओ ॥ २५ ॥ पियकर फुंसुल्ला सिर नियंबतडतुट्ट मेहलगुणाहिं । निवडंतकिंकिणीहिं पलाइयं झत्ति बालाहिं ॥ २६ ॥ घोरघणघ (घा) म समजलवट्टियपूराऍ झत्ति सरसीए । कमलाई वयणलायण्णनिजियाई व बुर्हति ॥ २७ ॥ इसिलिकीलाहिं कीलिउं जुवइसत्थपरियरिओ । ओयरिओ सरसीओ गओ कुमारो नियावासं ॥ २८ ॥ एत्यंतरे अत्यमिओ गयणचूडामणी दिणनाहो, मउलिया कमलसंडा समं माणिणीमन्त्रणा, विप्पउत्ताइं चक्कवायमिहुणाई सह मिहुणदिणविरहेण, पट्टियाणंदा इओ तओ परिब्भमिउं पवित्ता कोसिया समं पंसुलिविलयाहिं, निलीणाई नियट्ठाणेसु सउणिकुलाई समं मुणिजणेण, तहा निसायरसेण्णं व भीसणं पसरियमंधयारं, मयरओव विष्फुरिओ सचओ पढमप्पओसपईवनिवहां, एवं पयट्ठे संझासमए कुमारो काऊण पओसकिचं तेहिं कोऊहलनम्मालावर्वक भणियगीयाइविणोएहिं विगमिऊण खणंतरं पत्तो मुहसेजाए, कमेण य पभाया रयणी, समुग्गओ सहस्संसुमाली, उडिओ कुमारो सयणीयाओ, कयपाभाइयकायचो पुत्रविहीए दोगुंदुगुध विलासिणीमज्झगओ विलसइति । एवं च तत्थ सायंदिणमभिरममाणस्स सरंति वासरा ।
Jain Educatomational
For Private & Personal Use Only
www.jainelibrary.org