________________
श्रीगुणचंद महावीरच० ३ प्रस्तावः ॥ २९ ॥
Jain Educatio
चंदनी कुमुय कमला कुवलयगंधबंधुरो । दाहिणपवणुदिसिहिं पवियंभइ नावइ गंधसिंधुरो ॥ ३ ॥ अण्णं च - चंचलचरणचलणपरिबोलिरमंजुलकणयनेउरं । करयलरणझणंतमणिकंकणकलरवपसरमणहरं ॥ ४ ॥ कणिरनियंवर्विवकंचिगुण किंकिणिधालयलालयं । सहइ वरंगणाण चाउद्दिसिं चचरि चारुगीययं ॥ ५ ॥ एवंविहं महुसमयं दद्धुं विस्सभूई कुमारो समग्गविभूईए चाडुकरनर भडचेडपरिकिन्नो अंतेउरतरुणीजणपरियरिओ गओ पुप्फकरंडयं नाम उज्जाणं, जत्थ तरुवराभोगे गायंतिव अमंदमयरंदबिंदुपाणपरचसभमिरभमरगुंजिए हिं पणचंतित्र खरपवणुवेल्लिर महल्लपल्लव भुएहिं हसंतिव डिंडीरपिंडपंडुरपरिप्फुडकेयइदीहरदलेहिं । जम्मिय - जंबुजं वीरखजूरसाहिंजणा, सज्जनालियरिफणिसप्पला अज्जुणा । खइरसिरिखंड कप्पूरपूगीतला, पीलुनिंबंबलिबउयवडपिप्पला ॥ ६ ॥ कयलिनोमालियामाहवीसालयासलाई सग्गनवनीवहिंतालया । बउलवंसालिताविच्छयाकच्छिया, सच्चकालंपि रेहंति जलसुत्थिया ॥ ७ ॥ जं च - कहिंचि सहयारतरुमंजरीमंडियं, कहिंचि वेइलफुलंत गंधयं । कचि कंकेलिनवपल्लवालंकियं, नाइतरुणीकमालत्तयालंकियं ॥ ८ ॥ कहिंचि नवपाडलापुप्फनियराउलं, कहिंचि विरुटंतभमरावलीसंकुलं ।
tional
For Private & Personal Use Only
वसन्तर्तुव ०
॥ २९ ॥
ainelibrary.org