________________
Jain Education
( ततीयपत्थावो )
तिइंडिभवसमेया भणिया वत्तवया य मिरिइस्स । एत्तो य जहावित्तं साहिजइ विस्सस्स ॥ १ ॥ इहेव जंबुद्दीवे दीवे भारहवास सिरसेहरोवमे पइदिणभवंत विविहमहूसवे नीसेसनयर विक्खाए रायगिहे नयरे पढमो सोंडीरचकस्स वलहो गुणिवग्गस्स सम्मओ पयइलोयस्स पाणपिओ पणइजणस्स भुयदंडलीलारोवियभूमिभारो विसुद्धबुद्धिपगरिसवीमंसियधम्मवियारो विस्सनंदी नाम नराहिवो, मयणलेहा नाम से भारिया, विसाहनंदी कुमारो, तहा परूढगाढपेम्माणुबंधो सरीरमेत्तविभिण्णो विसाहभूती जुवराया, तस्स रूवाइगुणरयणरोहणधरिणी धारिणी नाम देवी । इओ य सो मिरिइजीवो बंभलोगाओ चुओ संतो चउग्गइयं संसारकंतारमणुपरियद्विऊण अणंतरभवजणियतहाविह कुसलकम्माणुभावेण समुप्पण्णो तीसे गर्भमि पुत्तत्ताएत्ति, अण्णया पसूओ विसिट्ठे वासरे, कथं विस्सभूइत्ति से नामं, कमेण परिचत्तबालभावो गाहिओ सो पिउणा कलाकलाव कोसलं, तारुणमणुप्पत्तो परिणाविओ बत्तीसं सुररमणीविग्भमाओ पवररायकुलसमुब्भववालियाओ, ताहि य समं बहुप्पयारं कीलंतो कालं गमेइत्ति । अण्णया य सयलतइ लोयदरिसियवियारो तरुवराणंपि विहियलावण्णो मुणीर्णपि कयचित्तचमकारो समागओ महुमासो, जत्थ य
पोढपुरंधिथोरथणमंडल पडियगमणवेगओ । पिययमविरह विहुरतरुणीयणदीहरसा सतरलिओ ॥ २ ॥
For Private & Personal Use Only
elibrary.org