________________
श्रीमहा०
चरित्रे २ प्रस्ताव:
स्थावरभव: परिव्राजकता.
॥२८॥
ताहे मुठ्ठीए हओ तहा जहा चिविडिया ममं नासा । अन्नेऽवि अग्गदंता भग्गा निभग्गरूवेण ॥ २६० ॥ ता भो महायस! तए जं पुट्ठोऽहं सवइयरं पुवं । सो एस जइ न पत्तिजसीह ता पेच्छ मज्झ मुहं ॥२६॥ अह थावरण भणियं भयवं! पञ्चक्खदिस्समाणेऽवि। भोगपिवासादोसे को मइमं नेव पत्तियइ ? ॥ २६२॥ जुत्तं तुम्हहिं कयं अहंपि काउं इमं समीहामि। ता अणुगिण्हह संपइ पारिवजप्पयाणेणं ॥२६३ ॥ दिण्णा य तेण दिक्खा जाओ सो धम्मकरणनिरयमणो। दढतवियदुस्सहतवो मिच्छत्तविलुत्तबोहेणं ॥२६४॥ चोत्तीसपुत्वलक्खे सघाउं पालिऊण पजते । मरिऊण बंभलोए उववण्णो भासुरो तियसो ॥ २६५ ॥ नियबुद्धिसिप्पिकप्पियतिदंडिदंसणपरूढनेहेणं । पारिबजग्गहणं छन्भवग्गहणाइ संपत्तं ॥२६६ ॥ सकुलपसंसावइयरनिबद्धदढनीयगोयकम्मेणं । माहणपमुहे नीए कुलंमि जम्मं च मिरियस्स ॥ २६७ ॥ दट्टण जिणवरागमविवरीयपरूवणं कुलपसंसं । दूरं परिवजह भो वियक्खणा ! सबकालंपि ॥ २६८ ॥ इय वद्धमाणचरिए महलकल्लाणवलिपरियरिए । मिच्छत्तपंसुमइलियजणमणमलखालणजलंमि ॥ २६९॥ भरहसुयपढमपयडियतिदंडिपासंडसंसणागम्भो। भवजणविम्हयकरो सम्मत्तो बीयपत्थावो ॥२७॥
॥ इति गुणचंदसूरिरइए सिरिमहावीरचरिए बीयपत्यायो सम्मत्तो ॥
॥२८॥
Jain Educat
on
For Private
Personal use only
Luinelibrary.org