________________
P
सांख्य
श्रीमहा०
चरित्रे २प्रस्ताव:
मतम्.
॥२२॥
गामाणुगामं पियरं व देवयं व सामियं व परमोवगारिणं व रयणनिहाणदेसगं व जीवियदायारं व मिरिइंडू पजुवासंतो परिभमइत्ति, एवं च काले वोलंतमि मिरिई चउरासीइं पुवसयसहस्साई सवाउयं पालइत्ता अणालोइयपडिकंतनियदुच्चरिओ कालं काऊण बंभलोए कप्पे दससागरोवमाऊ देवो जाओत्ति।
. सोऽवि कविलो अपढियसत्थपरमत्थो बज्झोवगरणधरणमेत्तरसिगो जहादिट्टकहाणुहाणपत्तपरमकट्ठो एगागी 8 हा परियडइ । मुणिविलक्खणागारदसणेण पुब्बकमेण समल्लियइ य से समीवे धम्मसवणत्थं बहू जणो, सोऽवि अ-16 |वियक्खणत्तणओ समणसत्येसु तहाविहधम्मदेसणमवियाणमाणो 'युक्तायुक्तपरिज्ञानशून्यचित्तस्य देहिनः । अलब्ध-12 मध्यताहेतुर्मौनं सर्वार्थसाधनम् ॥ १॥' इति परिचिंतंतो गाढपरिग्गहियमोणवओ दिणगमणियं करेइ । अन्नया 3 य आसुरिरायपुत्तपमुहं सिस्सगणं पचाविऊण जथादिद्वं वज्झाणुटाणं दंसिऊण य चिरकालं कयवालतवो मरिऊण तू बंभलोए कप्पे देवो उववज्जइ । तहिं च
असुयं अदिपुव्वं सुरलछि पेच्छिऊण तारिच्छं । अणुचिंतिउं पयत्तो अइविम्हियमाणसो कविलो ॥१८२॥1 किं मन्ने होज मए दारुणरूवं तवं समायरिङ (य) किं मयलंछणसच्छहमणुचरियमणुत्तमं सीलं?॥ १८३॥ किं वा दुक्करतवनियमनिरयचित्तेसु साहुपत्तेसु । होज निहितं वित्तं नियभुयजुयलजियं पुविं? ॥१८४ ॥ किंवा साहसमवलंबिऊण खित्तं हवेज नियदेहं । पजलियतिव्वजालासहस्सजडिलंमि जलणंमि ॥ १८५॥
॥२२॥
ontonanorte
Jain Educati
o
nal
For Private Personel Use Only
P
ainelibrary.org