________________
SOURCESSOCCASSESC
सयं समणधम्मं, कविलेण बुत्तं-भयवं ! तुम्ह संतिए एत्थ तहावि अस्थि किंपि णिजराठागं नवा ?, मिरिइणा भणियं-भद्द ! समणधम्मे ताव अस्थि, इहावि मणागंति, एवं च तेण अजहटियवत्थुदेसणओ निविट्ठो सागरोवमकोडाकोडिमेत्तो संसारोत्ति । नणु किं एत्तियमेतविवरीयकहणेऽवि एवं संभवइ ?, किमिह चोजं?, जेण
विवरीयजिणागमपयमेत्त(स्स)परूवणेऽवि मिच्छत्तं । अप्पत्थभोयणेण व दुहजणगं रोगमजिणइ ॥१७॥ एत्तोचिय मूलुत्तरगुणगणविरहेऽवि लिंगधारीवि । सुबइ सञ्चन्नुमयं जहट्ठियं पन्नवेमाणो ॥ १७९ ॥ किं एत्तोऽवि हु ए(पा)वं जं सरणगए णु भवभएण जणे । उम्मग्गदेसणातिक्खखग्गधारण विवइ ॥१८॥
गरुयंपि कयं पावं न तहा जीवस्स दुक्खमावहइ । जह जिणवरवयणपसूयसमयविवरीयपरिकहणं ॥१८१॥ अलं वित्थरेण । पत्थुयं भण्णइ___सो कविलो सन्निवायाभिभूओ इव परमोसहं महागहपरिग्गहिओ इव तहाविहं मंतकिरियं पुव्यवुग्गाहिओ इव सम्मपरिकहणं महापवलमिच्छत्तणओ न पडिवण्णो मणागपि समणधम्म, तओ मिरिइणा चिंतियं-न ताव | परिगिण्हइ एस जइधम्म, ममावि छत्तगाइपरियरुव्वहणे गामंतरगमणे सरीरगेलण्णे अचंतिगपओयणे एगेण सहाइणा कजमत्थि, तम्हा पवावेमि एयंति चिंतिऊण कविलो गाहिओ नियदिक्खं, सिक्वविओ किंपि वझं कटाणुहाणं, एवं च सो नियंसियकासायवत्थजुयलो पाणिपरिग्गहियतिदंडो पवित्तिगापमुहोवगरणपरियरिओ
Mjainelibrary.org
Jain Educa
t
For Private & Personal Use Only
ional