________________
श्रीमहा० चरित्रे
२ प्रस्तावः ॥ २१ ॥
Jain Educationa
अहो निरष्पणचित्ता अहो सकज्जपसाहणपरायणा अहो लोयववहारपरम्मुहा अहो नियउदरभरणरसिया इमे साहुणो जं उवयारिणंपि चिरपरिचियंपि एगगुरुदिक्खियंपि पासपरिवत्तिर्णपि समाणधम्मपडिवर्द्धपि अणवरयगुणग्गहणपरायणपि ममं सिद्धिचक्खक्खेवमेत्तेणचि णाणुगिण्हंति, अहवा न सम्ममणुचिंतियमेयं मए, जओ एए महाणुभावा सरीरस्सवि पडियारमकुणंता कहं मम अस्संजयस्स उवयारे वरंतु ?, केवलं जइ अहंपि इमाओ रोगमहण्णवाओ पारं पावेमि ता निच्छियं पव्वज्जागहणुज्जुयं कमवि सयमेव पवावयामि न एगागीहिं तीरिजंति सोढुमावयाओ, अह कहंपि भवियन्त्रयाए वसेण खओवसमओ वेयणीयस्सं चिरकालभवियवत्तणओ पारिवजपाडवंसस्स तहाविहोसह सामग्गीउवहारओ ववगयरोगो सो समत्थसरीरो संपन्नो, विहरिओ य अण्णत्थ ।
अण्णा य धम्मदेसणं कुणमाणस्स तस्स कविलो नाम रायपुत्तो सगासमल्लीणो, तेणावि पंचमहव्त्रयरक्खणपहाणो पसमाइगुणाहिडिओ पंचिंदियनिग्गहविसुद्धो निस्सेयसफलदायी परूविओ से सुस्समणधम्मो, कविलेण य वृत्तं भयवं ! अण्णहा तुम्हे वज्झनेवत्थमुवहह, इमं च अण्णहा पण्णवेह, किमेत्थ तत्तं ?, मिरिइणा भणियंभद्द ! एसो सुसाहुधम्मो तुह निवेइओ, इमं पुण जहुत्त साहुधम्मासमत्थयाए पवलपात्रकम्पयाए दुग्गइगमणसीलयाए य सबुद्धिसिप्पपरिकप्पियं कुलिंगं मए अब्भुवगयं, तात ! एवं पारगच्छियं, अओ पडिवजमु निस्सं
१ यद्यपि चतुणी घातिनामेव क्षयोपशमस्तथापि अत्र प्रागुदितस्य वेदनीयस्य क्षयः नवस्य चोदयनिरोध इति क्षयोपशमता ज्ञेया, न तु मिश्रीभावताऽत्र ।
For Private & Personal Use Only
भरतनिर्वाणं कपिलड़ीक्षा,
॥ २१ ॥
Finelibrary.org