SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ Jain Education तोचि जुवईणं सवियारपलोयपि वज्जेंति । मुणिणो महाणुभावा निवसंति य सुन्नरन्नेसु ॥ ३ ॥ एवं सोचा सुरिंददत्तकुमारो जायगाढविसयविरागो भावसारं सूरिणो निवडिऊण चलणेसुं भणिउं पवत्तो-भयवं ! विरत्तमियाणि विसय पडिवधाओ मह मणं, ता देह सवविरहं उत्तारेह भवन्नत्राओ मोयावेह पुचदुच्चरियसत्तुनि - वहाओत्ति, सूरिणा जंपियं-भो महायस ! अज्जवि भोगफलकम्मसम्भावओ नत्थि तुह पवज्जाजोग्गया, ता गिहत्थधम्मेणावित्तियंपि कालमत्तणो तुलणं कुणसु, नरिंदेण भणियं-चच्छ ! समए चिय किरंतं सर्व्वं सुहावहं होइ, न य गिहवासेवि दंतिंदियाणं पयणुकामको हलोहाणं सबन्नु साहुप्यापरायणाण विसिट्ठणय परिपालणपराण पुरिसाण न धम्मो होइ, ता पुत्त ! पत्तथरत्तो पवज्जं गिव्हिजासि, संपयं तु कयसदारपरितोसो परिचत्तकुमित्तसंगो अणवरयधम्मसत्थसवणतलिच्छो अणवच्छिन्नसप्पुरिसाचरियनयाणुसरणपरिणामो गिहे च्चिय निवसमुत्ति, दक्खिन्नसीलयाए पडिवन्नं कुमारेण, नियदारपरिभोगं च मोत्तृण गहियं परित्थीपच्चक्खाणं, अन्ने य जिणवंदणपूयणगिलाण - | पडिजागरणोसह दाणपमुहा बहवे अभिग्गहविसेसा, पडिपुन्नमणोरहो य राया कुमारेण सहिओ वंदिऊण सूरिं गओ जहागयं, अवश्वासरे य एगेण केलीकीलेण भणिओ कुमारो भो मित्त ! सुंदरं कथं तुमए जं सयं चिय मुक्को पर - दारपरिभोगो, अन्ना दुच्चरियनिसामणुप्पन्नकोवेण राइणा एत्तियदिणाणि दूरदेसंतरातिही तुमं कओ हुतो, कुमारेण कहियं - अरे किं सच्चमेयं परिहासो वा ?, तेण भणियं सचं, कुमारेण जंपियं-जइ एवं ता जहट्ठियं For Private & Personal Use Only ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy