________________
श्रीगणचंद || मूलाओ साहेसु, तओ तेण सिट्ठो नरिंदमंतिजणण्णुण्णुलायवुत्तंतो, तं च सोचा समुप्पन्नलजो कुमारो परिचिंतितुर्याणुव्रते महावीरच०पवत्तो-अहो अचंतमजत्तमायरियं मए, जंतहाविहं कुलकमविरुद्धं कुणतणन गणिओ लोयप्पवाओन:
सुरेन्द्र८प्रस्ताव:
|धम्मविरोहो न य परिभावियं तायस्स लहुयत्तणं, एवं च ठिए कहं विसिट्टपुरिसाण निययवयणं दांसंतो न लजामि, दत्तकथा. ॥३१०॥
तम्हा न जुजइ इह निवसिउंति चिंतिऊण मज्झरत्तसमयंमि निम्भरपसुत्ते परियणे तोणीरं धणुदंडं च घेत्तण पुत्वदेसाभिमुहं गंतुं पयहो।
इओ य-गयणवल्लहनयरे विजाहररन्ना महावेगनामेण पुट्ठो नाणसाराभिहाणो नेमित्तिओ, जहा एयाए मह धूयाए वसतसणाए को पई होहित्ति?, तेण? कहियं-जो सावत्थीनयरीनाहं कुसुमसेहरनरिंदं निय
भुयबलेण एगागी हयपरक्कम काहित्ति, एवं सोचा विजाहरेण भणिया खेमंकराइणो विजाहरा-अरे गच्छह तुम्भे है सावत्थिं नयरिं, तहिं च ठिया जया एवंविहपरक्कमं पुरिसं पेच्छह तया तं झत्ति घेत्तूण मम समप्पेह, जं देवो Pआणवेइत्ति सिरसा पडिच्छिऊण से सासणं गया ते तं पुरिं, सुरिंददत्तकुमारोऽवि एगागी नाणाविहदेसेसु परिभ-18
मंतो पत्तो तामेव नयरिं, ठिओ य नयरीसमीववत्तिणो उजाणस्स एगमि लयाहरे, तहिं च जाव पसुत्तो अच्छइ ॥३१०॥ | ताव कयवयचेडीपरिबुडा कुसुमसेहररायसुया इओ तओ कीलंती कहवि कम्मविचित्तयाए एगागिणी पविट्ठा तमेव लयाहरं, दिट्ठो अप्पडिमरूवो पत्तो कुमारो, सा य तीए समुप्पन्नतिवाणुरागाए पडिबोहिऊण पारद्धो अणु
SABSORRECORRECE
ROACACANCIESCACCASCORCANCCSC
Jain Educatal
For Private & Personel Use Only
Whainelibrary.org