________________
Jain Education
एत्तो ठाणाओ सिग्धमवतो, ता न जुत्ता उबेहा, जओ महिला पुरिसंतरखित्तचित्ता कयाइ अत्तणो मणोरहविग्धं | संभाविऊण पहणो विसदाणाइणा विणासं करेजा, सयमसमत्था वा विडजणं विणासाय वाबारेज्जा, अओ जावजवि न जायइ कोऽवि विणासो ताव बावाएमि एयं नंद, न सङ्घहा सुंदरी एस, कहमन्नहा एयाए सह रहसि ठाएजा ?, किं न याण एसो सप्पुरिसाण चक्खुक्खेवोऽवि न जुज्जइ काउं परकलते ?, किं पुण निव्भरपेमगन्भो परोधपरमेगंत संलावो ?, एवं निच्छिऊण तस्स वावायणत्थं उवाए चिंतिउमारद्धो, सावि से भज्जा दुन्निग्गहयाए मयणवियारस्स अवजसनिरवेक्खत्तणओ इत्थी सहावस्स गाढाणुरागस भावाओं दुलहजणंमि जत्थ जत्थ नंद पासति तत्थ तत्थ लिहियव थंभियव विचेयणच निचला एतमेव अणिमिसाहिं दिट्ठीहिं पेच्छमाणा अच्छा, तीसे य तहाविहावलोयणेण दत्तो बहुप्पयारं संतायमुवहइ, नंदोवि सुद्धसीलयाए पुत्रप्पवाहेण मुक्कसंको तस्स सगासंभि परदिणसुवेइ, अन्नया य अवगणिऊण पुछोवयारं, परिचइऊण चिरकालसंभवं सिहं, अविमंसिऊण जुत्ताजुत्तं, अणवेक्खिऊण परलोयभयं तेण दत्तमाहणेण वीसत्थहिययस्स नंदस्स तालउडविससणाहो पणामिओ तंबोलवीडओ, अविगप्पभावेण य गहिओ नंदेण, परिभोत्तुमारद्धो य ।
अह तंमि भुजमाणे अचुकडयाए विसविगारस्स । निन्नट्टचेयणो इत्ति निवडिओ सो महीवट्ठे ॥ १ ॥ दत्तेवि मायासीलया पणयं पयासमाणेण । पम्सुकदीहपोकं हाहारयगभिणं रुन्नं ॥ २ ॥
For Private & Personal Use Only
ainelibrary.org