________________
श्रीगुणचंद महावीरच०
८ प्रस्तावः
॥ २९३ ॥
Jain Education
एवं च आगयाए निहाए पत्तो सो निव्भरं सा चेव भजा नंदस्स तेण सुइपुकारिणा गेयरवेण अवहरि - यहियया तम्मणा जायत्ति, दत्तस्सवि परिगलंतीए रयणीए पणट्ठा सिरोवेषणा, संपत्ता सरीरनिबुई, अन्नया रमि सिरीए सपणयं भणिओ नंदो
ger ! जहा नियमित्तस्स देहपीडा तए समचहरिया । मज्झपि तहा संपइ अवहरसु सरीरसंतानं ॥ १ ॥ उज्जुयभावत्तणओ अवियाणिय से मणोगयं भावं । नंदेण जंपियमिमं कत्तो ते सुयणु ! संतावो ?, ॥ २ ॥ तीए भणियं - सुंदर ! सयमवि काउं तुमं न याणासि ? । किं सच्चं पयडिज्जउ ?, सो भणइ - कहसु, को दोसो ?, ॥३॥ ता ती सिट्टी लगेयायन्नणाओ आरम्भ । सो नियवृत्तो निम्भर अणुरागसंबद्धो ॥ ४ ॥
यन्त्रण एवं सुणिऊण य से असुंदरं भावं । नंदेणं सा भणिया कहंपि एयं सुयणु ! वयसि ? ॥ ५ ॥ दूसिज्जइ निययकुलं अजसो य दिसासु जेण बित्थरइ । मरणेऽवि हु तं धीरा कहमवि नो संपवज्जति ॥ ६ ॥ सुतिय नरए परदारपसत्तयाण सत्ताणं । विविहाओ वेयणाओ मयच्छि ! ता उज्झसु कुछं ॥ ७ ॥ इय पन्नचिऊण बहुप्पयारवयणेहिं तं महाभागो । नंदो ठाणाओ तओ नीहरिओ सिग्घवेगेण ॥ ८ ॥ एसो यसयल इयरो कडगंतरिएण निसामिओ दत्तेण, तओ चिंतियमणेण-अहो विठ्ठे कजं, जं मम महिला नंदेण सार्द्धं एवमुलबइ, मन्ने नंदो मं उबलक्खिऊण चित्तरक्खट्टा सुद्धसमायारं अप्पाणमुवदसिंतो एवमुल्लविऊण
For Private & Personal Use Only
प्रथमेऽणुव्रते हरिवदृष्टान्तः.
॥ २९३ ॥
ainelibrary.org