________________
cateReace
सवत्थवि सोवक्कममइलहुयं आउयं समजिगइ । पियपुत्तविओगं वा पावइ हरिवम्मराउन ॥ ३६ ॥
गोयमसामिणा भणिय-भयवं! को एस हरिवम्मरायाहियो ?, भगवया जंपियं-गोयम! निसामेसु, अत्थि इहेव 3 भारहे वासे कुरुजणवए गयउरं नाम नयर, तत्थ असंखदविणसंगओ दत्तो नाम माहणो परिवसइ, रूबजोवणाइगुणसंगया य सिरी नाम भारिया, सबकजेसु पुच्छणिजो पाणाइरगेवल्लहो सवपसमसुस्सीलयाइगुणसंगओ नंदो नाम से बालमित्तो, सोय अचंतं कलयंठकोमलकंठो तहाविहवावारपरिसमत्तीए निग्गच्छिऊण निविजणंमि पएसे ठाऊण गंधबविणोयमायरइ, एवं च वचंति वासरा। अन्नया य दत्तस्त दियवरस्त बाढं पाउन्भूया सिरोवेयणा, तबसेण य पणट्ठा रई वियंभिओ परितावो जायाणि नीसहाणि अंगाणि खलमहिलब चक्खुगोयरमइकंता निद्दा निच्छिण्णा भोयणवंछा तुट्टा जीवियासा, एवंविहं च विसमदसावडणं पेच्छि ऊण तेणाहूओ नंदो, भणिओ यअहो मित्त ! कुणसु किंपि उवायं, सबहा बलबई सिरोवेयणा खुडुइव लोयगजुयलं, मणागपि न पारेमि सुहसेज्जाग-18
ओवि चिट्ठिउं, जइ पुण कहवि मम निद्दामेत्तंपि होजा तो पचुजीवियं व अप्पाणं मन्नेजा, इय दीणं से वयणं निसामिऊण नंदेण भणियं-पियमित्त! धीरो भव, परिचय कायरत्तणं, तहा करेमि जहा अकालक्खेवेण पगुणसरीरो भवसित्ति संठविऊण रयणिसमयंमि समारद्धं कागलीगेयं, जओ। जह जह गेयनिनाओ पविसइ दत्तस्स सवणविवरंमि। तह तह निहावि विलजियत्व आगच्छए सणियं ॥१॥
SA ASSOCIAISRASASKAGAIA
Jain Educatio
n
al
For Private Personal use only
Witinelibrary.org