________________
श्रीगुणचंद महावीरच० ८ प्रस्तावः
11 868 11
rint गे वही तदपरे महापावो । अन्नेसि निग्विणमणो काराविस छविच्छेयं ॥ २ ॥ एगेसिं हरिस्सइ वत्थपत्तकंवलपमोक्खमुवगरणं । अन्नेसिं समणाणं वारिस्सर भत्तपाणंपि ॥ ३ ॥ अन्ने निवासिस्सइ नियनयरपुरागरासयाहिंतो । अन्ने पुण मारिस्सइ सत्थेहिं लहू सहत्थेण ॥ ४ ॥ विमसमंजसं तओ पेच्छिऊण पउरजणा । भत्तिविणउत्तिमंगा तं एवं विन्नविरति ॥ ५ ॥ देव ! न जुत्तं सोउंपि एयमचंतमजससंजणगं । समणाण धम्मविग्घो जं एवं हवइ तुह रजे ॥ ६ ॥ दुट्टा निग्गहो सिपालणं नियकुलकमायरणं । रायाण एत्तियं चिय सलहिज्जइ किं थ सेसेहिं ? ॥ ७ ॥ एकमकित्ती सवत्थ तिहुयणे उन्नमइ महापावं । अन्नं चिय रजखओ हीलिजंतेसु समणेसु ॥ ८ ॥ अन्नं च - जइ देव ! कहव कुप्पंति तुम्हें समणा इमे समियपावा । ता सयलंपिवि रटुं दहंति हुंकारमेत्तेण ॥ ९ ॥ एएसिं पभावेणं धरंति धराणं सुहेण नरवइणो । एतो चिय मज्जायं जलनिहिणोऽवि हुन लंघंति ॥ १० ॥ ता देव! विरम धुवं तवस्सिजणपीडणाओ एयाओ । अकलंकचिय कित्ती जह वियरइ तिहुयणे तुम्ह ॥ ११ ॥ पुरणेहिं सुबहु पयारवयणेहिं वारिओ संतो । भावविरहेऽवि सो तं पडिणिही तयणुवित्तीय ॥ १२ ॥ अन्ना य सो रहवरारूढो निग्गच्छिही, इओ य सुभूमिभागे उज्जाणे तिनाणोवगओ विउलतेउले सामाहप्पदुद्धरिसो विविहतवचरणनिरओ सुमंगलो नाम तबस्सी आयाविस्सर, सो य राया तेणप्पएसेण वच्चमाणो
Jain Education tional
For Private & Personal Use Only
गोशालक - स्य विमल
वाहनभवः.
॥ २८४ ॥
ainelibrary.org